Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 14:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yuuya.m premaacara.ne prayatadhvam aatmikaan daayaanapi vi"se.sata ii"svariiyaade"sakathanasaamarthya.m praaptu.m ce.s.tadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যূযং প্ৰেমাচৰণে প্ৰযতধ্ৱম্ আত্মিকান্ দাযানপি ৱিশেষত ঈশ্ৱৰীযাদেশকথনসামৰ্থ্যং প্ৰাপ্তুং চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যূযং প্রেমাচরণে প্রযতধ্ৱম্ আত্মিকান্ দাযানপি ৱিশেষত ঈশ্ৱরীযাদেশকথনসামর্থ্যং প্রাপ্তুং চেষ্টধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယူယံ ပြေမာစရဏေ ပြယတဓွမ် အာတ္မိကာန် ဒါယာနပိ ဝိၑေၐတ ဤၑွရီယာဒေၑကထနသာမရ္ထျံ ပြာပ္တုံ စေၐ္ဋဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yUyaM prEmAcaraNE prayatadhvam AtmikAn dAyAnapi vizESata IzvarIyAdEzakathanasAmarthyaM prAptuM cESTadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 14:1
29 अन्तरसन्दर्भाः  

asmaad ii"svaraanugrahe.na vi"se.sa.m vi"se.sa.m daanam asmaasu praapte.su satsu kopi yadi bhavi.syadvaakya.m vadati tarhi pratyayasya parimaa.naanusaarata.h sa tad vadatu;


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


he bhraatara.h, yuuya.m yad aatmikaan daayaan anavagataasti.s.thatha tadaha.m naabhila.saami|


yuuya.m "sre.s.thadaayaan labdhu.m yatadhva.m| anena yuuya.m mayaa sarvvottamamaarga.m dar"sayitavyaa.h|


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


ataeva tat parabhaa.saabhaa.sa.na.m avi"scaasina.h prati cihnaruupa.m bhavati na ca vi"svaasina.h prati; kintvii"svariiyaade"sakathana.m naavi"svaasina.h prati tad vi"svaasina.h pratyeva|


ya.h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi.s.ta.m vaa manyate sa yu.smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|


ataeva he bhraatara.h, yuuyam ii"svariiyaade"sakathanasaamarthya.m labdhu.m yatadhva.m parabhaa.saabhaa.sa.namapi yu.smaabhi rna nivaaryyataa.m|


asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


apara nca sarvvai.h saartham eेkyabhaava.m yacca vinaa parame"svarasya dar"sana.m kenaapi na lapsyate tat pavitratva.m ce.s.tadhva.m|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्