Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tat sarvva.m titik.sate sarvvatra vi"svasiti sarvvatra bhadra.m pratiik.sate sarvva.m sahate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৎ সৰ্ৱ্ৱং তিতিক্ষতে সৰ্ৱ্ৱত্ৰ ৱিশ্ৱসিতি সৰ্ৱ্ৱত্ৰ ভদ্ৰং প্ৰতীক্ষতে সৰ্ৱ্ৱং সহতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তৎ সর্ৱ্ৱং তিতিক্ষতে সর্ৱ্ৱত্র ৱিশ্ৱসিতি সর্ৱ্ৱত্র ভদ্রং প্রতীক্ষতে সর্ৱ্ৱং সহতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတ် သရွွံ တိတိက္ၐတေ သရွွတြ ဝိၑွသိတိ သရွွတြ ဘဒြံ ပြတီက္ၐတေ သရွွံ သဟတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:7
29 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


tadaa yii"sustamavadat yadi pratyetu.m "sakno.si tarhi pratyayine janaaya sarvva.m saadhyam|


balavadbhirasmaabhi rdurbbalaanaa.m daurbbalya.m so.dhavya.m na ca sve.saam i.s.taacaara aacaritavya.h|


vaya.m pratyaa"sayaa traa.nam alabhaamahi kintu pratyak.savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu.syo yat samiik.sate tasya pratyaa"saa.m kuta.h kari.syati?


prema cirasahi.s.nu hitai.si ca, prema nirdve.sam a"sa.tha.m nirgarvva nca|


yu.smaasu yo.adhikaarastasya bhaagino yadyanye bhaveyustarhyasmaabhistato.adhika.m ki.m tasya bhaagibhi rna bhavitavya.m? adhikantu vaya.m tenaadhikaare.na na vyavah.rtavanta.h kintu khrii.s.tiiyasusa.mvaadasya ko.api vyaaghaato.asmaabhiryanna jaayeta tadartha.m sarvva.m sahaamahe|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


yata.h prabho rdaasena yuddham akarttavya.m kintu sarvvaan prati "saantena "sik.saadaanecchukena sahi.s.nunaa ca bhavitavya.m, vipak.saa"sca tena namratvena cetitavyaa.h|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


kintu tva.m sarvvavi.saye prabuddho bhava du.hkhabhoga.m sviikuru susa.mvaadapracaarakasya karmma saadhaya nijaparicaryyaa.m puur.natvena kuru ca|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


yo jana.h pariik.saa.m sahate sa eva dhanya.h, yata.h pariik.sitatva.m praapya sa prabhunaa svapremakaaribhya.h pratij naata.m jiivanamuku.ta.m lapsyate|


vaya.m yat paapebhyo niv.rtya dharmmaartha.m jiivaamastadartha.m sa sva"sariire.naasmaaka.m paapaani kru"sa uu.dhavaan tasya prahaarai ryuuya.m svasthaa abhavata|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्