1 कुरिन्थियों 13:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari2 अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 অপৰঞ্চ যদ্যহম্ ঈশ্ৱৰীযাদেশাঢ্যঃ স্যাং সৰ্ৱ্ৱাণি গুপ্তৱাক্যানি সৰ্ৱ্ৱৱিদ্যাঞ্চ জানীযাং পূৰ্ণৱিশ্ৱাসঃ সন্ শৈলান্ স্থানান্তৰীকৰ্ত্তুং শক্নুযাঞ্চ কিন্তু যদি প্ৰেমহীনো ভৱেযং তৰ্হ্যগণনীয এৱ ভৱামি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 অপরঞ্চ যদ্যহম্ ঈশ্ৱরীযাদেশাঢ্যঃ স্যাং সর্ৱ্ৱাণি গুপ্তৱাক্যানি সর্ৱ্ৱৱিদ্যাঞ্চ জানীযাং পূর্ণৱিশ্ৱাসঃ সন্ শৈলান্ স্থানান্তরীকর্ত্তুং শক্নুযাঞ্চ কিন্তু যদি প্রেমহীনো ভৱেযং তর্হ্যগণনীয এৱ ভৱামি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 အပရဉ္စ ယဒျဟမ် ဤၑွရီယာဒေၑာဎျး သျာံ သရွွာဏိ ဂုပ္တဝါကျာနိ သရွွဝိဒျာဉ္စ ဇာနီယာံ ပူရ္ဏဝိၑွာသး သန် ၑဲလာန် သ္ထာနာန္တရီကရ္တ္တုံ ၑက္နုယာဉ္စ ကိန္တု ယဒိ ပြေမဟီနော ဘဝေယံ တရှျဂဏနီယ ဧဝ ဘဝါမိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script2 aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi| अध्यायं द्रष्टव्यम् |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|