Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 13:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 martyasvargiiyaa.naa.m bhaa.saa bhaa.samaa.no.aha.m yadi premahiino bhaveya.m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 মৰ্ত্যস্ৱৰ্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্ৰেমহীনো ভৱেযং তৰ্হি ৱাদকতালস্ৱৰূপো নিনাদকাৰিভেৰীস্ৱৰূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 মর্ত্যস্ৱর্গীযাণাং ভাষা ভাষমাণোঽহং যদি প্রেমহীনো ভৱেযং তর্হি ৱাদকতালস্ৱরূপো নিনাদকারিভেরীস্ৱরূপশ্চ ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 မရ္တျသွရ္ဂီယာဏာံ ဘာၐာ ဘာၐမာဏော'ဟံ ယဒိ ပြေမဟီနော ဘဝေယံ တရှိ ဝါဒကတာလသွရူပေါ နိနာဒကာရိဘေရီသွရူပၑ္စ ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 13:1
22 अन्तरसन्दर्भाः  

tadaa sa taan vadi.syati, tathyamaha.m yu.smaan braviimi, yu.smaabhire.saa.m ka ncana k.sodi.s.tha.m prati yannaakaari, tanmaa.m pratyeva naakaari|


ki nca ye pratye.syanti tairiid.rg aa"scaryya.m karmma prakaa"sayi.syate te mannaamnaa bhuutaan tyaajayi.syanti bhaa.saa anyaa"sca vadi.syanti|


ataeva tava bhak.syadravye.na tava bhraataa "sokaanvito bhavati tarhi tva.m bhraatara.m prati premnaa naacarasi| khrii.s.to yasya k.rte svapraa.naan vyayitavaan tva.m nijena bhak.syadravye.na ta.m na naa"saya|


anyasmai du.hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa.h, anyasmai caatimaanu.sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa.saabhaa.sa.na"saktiranyasmai ca bhaa.saarthabhaa.sa.nasaamarya.m diiyate|


"srotra.m vaa yadi vadet naaha.m nayana.m tasmaat "sariirasyaa.m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|


ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,


premno lopa.h kadaapi na bhavi.syati, ii"svariiyaade"sakathana.m lopsyate parabhaa.saabhaa.sa.na.m nivartti.syate j naanamapi lopa.m yaasyati|


yo jana.h parabhaa.saa.m bhaa.sate sa maanu.saan na sambhaa.sate kintvii"svarameva yata.h kenaapi kimapi na budhyate sa caatmanaa niguu.dhavaakyaani kathayati;


parabhaa.saavaadyaatmana eva ni.s.thaa.m janayati kintvii"svariiyaade"savaadii samite rni.s.thaa.m janayati|


yu.smaaka.m sarvve.saa.m parabhaa.saabhaa.sa.nam icchaamyaha.m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata.h samite rni.s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa.saavaadita ii"svariiyaade"savaadii "sreyaan|


devaprasaade sarvve.saam asmaaka.m j naanamaaste tadvaya.m vidma.h| tathaapi j naana.m garvva.m janayati kintu premato ni.s.thaa jaayate|


kintu tadaanii.m sa sa"sariiro ni.h"sariiro vaasiit tanmayaa na j naayate tad ii"svare.naiva j naayate|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


vi"se.sata.h paraspara.m gaa.dha.m prema kuruta, yata.h, paapaanaamapi baahulya.m premnaivaacchaadayi.syate|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


anantara.m bahutoyaanaa.m rava iva gurutarastanitasya ca rava iva eko rava.h svargaat mayaa"sraavi| mayaa "sruta.h sa ravo vii.naavaadakaanaa.m vii.naavaadanasya sad.r"sa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्