1 कुरिन्थियों 12:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 sarvve kim anaamayakara.na"saktiyuktaa.h? sarvve ki.m parabhaa.saavaadina.h? sarvve vaa ki.m parabhaa.saarthaprakaa"sakaa.h? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari30 सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 সৰ্ৱ্ৱে কিম্ অনামযকৰণশক্তিযুক্তাঃ? সৰ্ৱ্ৱে কিং পৰভাষাৱাদিনঃ? সৰ্ৱ্ৱে ৱা কিং পৰভাষাৰ্থপ্ৰকাশকাঃ? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 সর্ৱ্ৱে কিম্ অনামযকরণশক্তিযুক্তাঃ? সর্ৱ্ৱে কিং পরভাষাৱাদিনঃ? সর্ৱ্ৱে ৱা কিং পরভাষার্থপ্রকাশকাঃ? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 သရွွေ ကိမ် အနာမယကရဏၑက္တိယုက္တား? သရွွေ ကိံ ပရဘာၐာဝါဒိနး? သရွွေ ဝါ ကိံ ပရဘာၐာရ္ထပြကာၑကား? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 sarvvE kim anAmayakaraNazaktiyuktAH? sarvvE kiM parabhASAvAdinaH? sarvvE vA kiM parabhASArthaprakAzakAH? अध्यायं द्रष्टव्यम् |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|