Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ইতি হেতোৰহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱৰস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহৰতি, পুনশ্চ পৱিত্ৰেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্ৰভুৰিতি ৱ্যাহৰ্ত্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ইতি হেতোরহং যুষ্মভ্যং নিৱেদযামি, ঈশ্ৱরস্যাত্মনা ভাষমাণঃ কোঽপি যীশুং শপ্ত ইতি ন ৱ্যাহরতি, পুনশ্চ পৱিত্রেণাত্মনা ৱিনীতং ৱিনান্যঃ কোঽপি যীশুং প্রভুরিতি ৱ্যাহর্ত্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဣတိ ဟေတောရဟံ ယုၐ္မဘျံ နိဝေဒယာမိ, ဤၑွရသျာတ္မနာ ဘာၐမာဏး ကော'ပိ ယီၑုံ ၑပ္တ ဣတိ န ဝျာဟရတိ, ပုနၑ္စ ပဝိတြေဏာတ္မနာ ဝိနီတံ ဝိနာနျး ကော'ပိ ယီၑုံ ပြဘုရိတိ ဝျာဟရ္တ္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:3
19 अन्तरसन्दर्भाः  

tadaa sa uktavaan, tarhi daayuud katham aatmaadhi.s.thaanena ta.m prabhu.m vadati ?


kintu yii"suravadat ta.m maa ni.sedhat, yato ya.h ka"scin mannaamnaa citra.m karmma karoti sa sahasaa maa.m ninditu.m na "saknoti|


yuuya.m maa.m guru.m prabhu nca vadatha tat satyameva vadatha yatoha.m saeva bhavaami|


yadyaha.m prabhu rguru"sca san yu.smaaka.m paadaan prak.saalitavaan tarhi yu.smaakamapi paraspara.m paadaprak.saalanam ucitam|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|


vastuta.h prabhu.m yii"su.m yadi vadanena sviikaro.si, tathe"svarasta.m "sma"saanaad udasthaapayad iti yadyanta.hkara.nena vi"svasi.si tarhi paritraa.na.m lapsyase|


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


asmaabhiranaakhyaapito.apara.h ka"scid yii"su ryadi kenacid aagantukenaakhyaapyate yu.smaabhi.h praagalabdha aatmaa vaa yadi labhyate praagag.rhiita.h susa.mvaado vaa yadi g.rhyate tarhi manye yuuya.m samyak sahi.syadhve|


vaya.m nijagu.nena kimapi kalpayitu.m samarthaa iti nahi kintvii"svaraadasmaaka.m saamarthya.m jaayate|


khrii.s.to.asmaan parikriiya vyavasthaayaa.h "saapaat mocitavaan yato.asmaaka.m vinimayena sa svaya.m "saapaaspadamabhavat tadadhi likhitamaaste, yathaa, "ya.h ka"scit taraavullambyate so.abhi"sapta iti|"


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्