Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 "srotra.m vaa yadi vadet naaha.m nayana.m tasmaat "sariirasyaa.m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 শ্ৰোত্ৰং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শৰীৰস্যাংশো নাস্মীতি তৰ্হ্যনেন শৰীৰাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 শ্রোত্রং ৱা যদি ৱদেৎ নাহং নযনং তস্মাৎ শরীরস্যাংশো নাস্মীতি তর্হ্যনেন শরীরাৎ তস্য ৱিযোগো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ၑြောတြံ ဝါ ယဒိ ဝဒေတ် နာဟံ နယနံ တသ္မာတ် ၑရီရသျာံၑော နာသ္မီတိ တရှျနေန ၑရီရာတ် တသျ ဝိယောဂေါ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 zrOtraM vA yadi vadEt nAhaM nayanaM tasmAt zarIrasyAMzO nAsmIti tarhyanEna zarIrAt tasya viyOgO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:16
6 अन्तरसन्दर्भाः  

apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


tatra cara.na.m yadi vadet naaha.m hastastasmaat "sariirasya bhaago naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|


k.rtsna.m "sariira.m yadi dar"sanendriya.m bhavet tarhi "srava.nendriya.m kutra sthaasyati? tat k.rtsna.m yadi vaa "srava.nendriya.m bhavet tarhi ghra.nendriya.m kutra sthaasyati?


vastutastu vigrahasya yaanya"ngaanyasmaabhi rdurbbalaani budhyante taanyeva saprayojanaani santi|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्