Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 etatkaara.naad yu.smaaka.m bhuuri"so lokaa durbbalaa rogi.na"sca santi bahava"sca mahaanidraa.m gataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 एतत्कारणाद् युष्माकं भूरिशो लोका दुर्ब्बला रोगिणश्च सन्ति बहवश्च महानिद्रां गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 এতৎকাৰণাদ্ যুষ্মাকং ভূৰিশো লোকা দুৰ্ব্বলা ৰোগিণশ্চ সন্তি বহৱশ্চ মহানিদ্ৰাং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 এতৎকারণাদ্ যুষ্মাকং ভূরিশো লোকা দুর্ব্বলা রোগিণশ্চ সন্তি বহৱশ্চ মহানিদ্রাং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဧတတ္ကာရဏာဒ် ယုၐ္မာကံ ဘူရိၑော လောကာ ဒုရ္ဗ္ဗလာ ရောဂိဏၑ္စ သန္တိ ဗဟဝၑ္စ မဟာနိဒြာံ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:30
19 अन्तरसन्दर्भाः  

daayuudaa ii"svaraabhimatasevaayai nijaayu.si vyayite sati sa mahaanidraa.m praapya nijai.h puurvvapuru.sai.h saha milita.h san ak.siiyata;


tasmaat sa jaanunii paatayitvaa proccai.h "sabda.m k.rtvaa, he prabhe paapametad ete.su maa sthaapaya, ityuktvaa mahaanidraa.m praapnot|


yena caanarhatvena bhujyate piiyate ca prabho.h kaayam avim.r"sataa tena da.n.dapraaptaye bhujyate piiyate ca|


asmaabhi ryadyaatmavicaaro.akaari.syata tarhi da.n.do naalapsyata;


kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|


yii"su rm.rtavaan punaruthitavaa.m"sceti yadi vaya.m vi"svaasamastarhi yii"sum aa"sritaan mahaanidraapraaptaan lokaanapii"svaro.ava"sya.m tena saarddham aane.syati|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्