Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 yativaara.m yu.smaabhire.sa puupo bhujyate bhaajanenaanena piiyate ca tativaara.m prabhoraagamana.m yaavat tasya m.rtyu.h prakaa"syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 যতিৱাৰং যুষ্মাভিৰেষ পূপো ভুজ্যতে ভাজনেনানেন পীযতে চ ততিৱাৰং প্ৰভোৰাগমনং যাৱৎ তস্য মৃত্যুঃ প্ৰকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 যতিৱারং যুষ্মাভিরেষ পূপো ভুজ্যতে ভাজনেনানেন পীযতে চ ততিৱারং প্রভোরাগমনং যাৱৎ তস্য মৃত্যুঃ প্রকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ယတိဝါရံ ယုၐ္မာဘိရေၐ ပူပေါ ဘုဇျတေ ဘာဇနေနာနေန ပီယတေ စ တတိဝါရံ ပြဘောရာဂမနံ ယာဝတ် တသျ မၖတျုး ပြကာၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 yativAraM yuSmAbhirESa pUpO bhujyatE bhAjanEnAnEna pIyatE ca tativAraM prabhOrAgamanaM yAvat tasya mRtyuH prakAzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:26
16 अन्तरसन्दर्भाः  

yadi gatvaaha.m yu.smannimitta.m sthaana.m sajjayaami tarhi panaraagatya yu.smaan svasamiipa.m ne.syaami, tato yatraaha.m ti.s.thaami tatra yuuyamapi sthaasyatha|


sa pratyavadat, mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? tva.m mama pa"scaad aagaccha|


tasmaat sa "si.syo na mari.syatiiti bhraat.rga.namadhye ki.mvadantii jaataa kintu sa na mari.syatiiti vaakya.m yii"su rnaavadat kevala.m mama punaraagamanaparyyanta.m yadi ta.m sthaapayitum icchaami tatra tava ki.m? iti vaakyam uktavaan|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


kintvekaikena janena nije nije paryyaaya utthaatavya.m prathamata.h prathamajaataphalasvaruupena khrii.s.tena, dvitiiyatastasyaagamanasamaye khrii.s.tasya lokai.h|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yata.h prabhu.h si.mhanaadena pradhaanasvargaduutasyoccai.h "sabdene"svariiyatuuriivaadyena ca svaya.m svargaad avarok.syati tena khrii.s.taa"sritaa m.rtalokaa.h prathamam utthaasyaanti|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


ataeva he priyabaalakaa yuuya.m tatra ti.s.thata, tathaa sati sa yadaa prakaa"si.syate tadaa vaya.m pratibhaanvitaa bhavi.syaama.h, tasyaagamanasamaye ca tasya saak.saanna trapi.syaamahe|


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्