Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yato bhojanakaale yu.smaakamekaikena svakiiya.m bhak.sya.m tuur.na.m grasyate tasmaad eko jano bubhuk.sitasti.s.thati, anya"sca parit.rpto bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতো ভোজনকালে যুষ্মাকমেকৈকেন স্ৱকীযং ভক্ষ্যং তূৰ্ণং গ্ৰস্যতে তস্মাদ্ একো জনো বুভুক্ষিতস্তিষ্ঠতি, অন্যশ্চ পৰিতৃপ্তো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতো ভোজনকালে যুষ্মাকমেকৈকেন স্ৱকীযং ভক্ষ্যং তূর্ণং গ্রস্যতে তস্মাদ্ একো জনো বুভুক্ষিতস্তিষ্ঠতি, অন্যশ্চ পরিতৃপ্তো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော ဘောဇနကာလေ ယုၐ္မာကမေကဲကေန သွကီယံ ဘက္ၐျံ တူရ္ဏံ ဂြသျတေ တသ္မာဒ် ဧကော ဇနော ဗုဘုက္ၐိတသ္တိၐ္ဌတိ, အနျၑ္စ ပရိတၖပ္တော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO bhOjanakAlE yuSmAkamEkaikEna svakIyaM bhakSyaM tUrNaM grasyatE tasmAd EkO janO bubhukSitastiSThati, anyazca paritRptO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:21
7 अन्तरसन्दर्भाः  

lokaa.h prathama.m uttamadraak.saarasa.m dadati ta.su yathe.s.ta.m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii.m yaavat uttamadraak.saarasa.m sthaapayasi|


ekatra samaagatai ryu.smaabhi.h prabhaava.m bheाjya.m bhujyata iti nahi;


ya"sca bubhuk.sita.h sa svag.rhe bhu"nktaa.m| da.n.dapraaptaye yu.smaabhi rna samaagamyataa.m| etadbhinna.m yad aade.s.tavya.m tad yu.smatsamiipaagamanakaale mayaadek.syate|


te divaa prak.r.s.tabhojana.m sukha.m manyante nijachalai.h sukhabhogina.h santo yu.smaabhi.h saarddha.m bhojana.m kurvvanta.h kala"nkino do.si.na"sca bhavanti|


yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्