1 कुरिन्थियों 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script21 ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari21 ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 ঈশ্ৱৰস্য জ্ঞানাদ্ ইহলোকস্য মানৱাঃ স্ৱজ্ঞানেনেশ্ৱৰস্য তত্ত্ৱবোধং ন প্ৰাপ্তৱন্তস্তস্মাদ্ ঈশ্ৱৰঃ প্ৰচাৰৰূপিণা প্ৰলাপেন ৱিশ্ৱাসিনঃ পৰিত্ৰাতুং ৰোচিতৱান্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 ঈশ্ৱরস্য জ্ঞানাদ্ ইহলোকস্য মানৱাঃ স্ৱজ্ঞানেনেশ্ৱরস্য তত্ত্ৱবোধং ন প্রাপ্তৱন্তস্তস্মাদ্ ঈশ্ৱরঃ প্রচাররূপিণা প্রলাপেন ৱিশ্ৱাসিনঃ পরিত্রাতুং রোচিতৱান্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 ဤၑွရသျ ဇ္ဉာနာဒ် ဣဟလောကသျ မာနဝါး သွဇ္ဉာနေနေၑွရသျ တတ္တွဗောဓံ န ပြာပ္တဝန္တသ္တသ္မာဒ် ဤၑွရး ပြစာရရူပိဏာ ပြလာပေန ဝိၑွာသိနး ပရိတြာတုံ ရောစိတဝါန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script21 Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn| अध्यायं द्रष्टव्यम् |
tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|