Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ঈশ্ৱৰস্য জ্ঞানাদ্ ইহলোকস্য মানৱাঃ স্ৱজ্ঞানেনেশ্ৱৰস্য তত্ত্ৱবোধং ন প্ৰাপ্তৱন্তস্তস্মাদ্ ঈশ্ৱৰঃ প্ৰচাৰৰূপিণা প্ৰলাপেন ৱিশ্ৱাসিনঃ পৰিত্ৰাতুং ৰোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ঈশ্ৱরস্য জ্ঞানাদ্ ইহলোকস্য মানৱাঃ স্ৱজ্ঞানেনেশ্ৱরস্য তত্ত্ৱবোধং ন প্রাপ্তৱন্তস্তস্মাদ্ ঈশ্ৱরঃ প্রচাররূপিণা প্রলাপেন ৱিশ্ৱাসিনঃ পরিত্রাতুং রোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဤၑွရသျ ဇ္ဉာနာဒ် ဣဟလောကသျ မာနဝါး သွဇ္ဉာနေနေၑွရသျ တတ္တွဗောဓံ န ပြာပ္တဝန္တသ္တသ္မာဒ် ဤၑွရး ပြစာရရူပိဏာ ပြလာပေန ဝိၑွာသိနး ပရိတြာတုံ ရောစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:21
28 अन्तरसन्दर्भाः  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


adhunaa jagatosya vicaara: sampatsyate, adhunaasya jagata: patii raajyaat cyo.syati|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


yata ii"svare ya.h pralaapa aaropyate sa maanavaatirikta.m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta.m balameva|


yata ii"svaro j naanavatastrapayitu.m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|


kintu yadaasmaaka.m vicaaro bhavati tadaa vaya.m jagato janai.h sama.m yad da.n.da.m na labhaamahe tadartha.m prabhunaa "saasti.m bhu.mjmahe|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


jagato.api vicaara.na.m pavitralokai.h kaari.syata etad yuuya.m ki.m na jaaniitha? ato jagad yadi yu.smaabhi rvicaarayitavya.m tarhi k.sudratamavicaare.su yuuya.m kimasamarthaa.h?


ki nca ya ii"svaro maat.rgarbhastha.m maa.m p.rthak k.rtvaa sviiyaanugrahe.naahuutavaan


apara nca puurvva.m yuuyam ii"svara.m na j naatvaa ye svabhaavato.anii"svaraaste.saa.m daasatve.ati.s.thata|


svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


tasmaad vi"svaasajaatapraarthanayaa sa rogii rak.saa.m yaasyati prabhu"sca tam utthaapayi.syati yadi ca k.rtapaapo bhavet tarhi sa ta.m k.sami.syate|


tarhi yo jana.h paapina.m vipathabhrama.naat paraavarttayati sa tasyaatmaana.m m.rtyuta uddhari.syati bahupaapaanyaavari.syati ceti jaanaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्