Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 khrii.s.tenaaha.m majjanaartha.m na prerita.h kintu susa.mvaadasya pracaaraarthameva; so.api vaakpa.tutayaa mayaa na pracaaritavya.h, yatastathaa pracaarite khrii.s.tasya kru"se m.rtyu.h phalahiino bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 খ্ৰীষ্টেনাহং মজ্জনাৰ্থং ন প্ৰেৰিতঃ কিন্তু সুসংৱাদস্য প্ৰচাৰাৰ্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্ৰচাৰিতৱ্যঃ, যতস্তথা প্ৰচাৰিতে খ্ৰীষ্টস্য ক্ৰুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 খ্রীষ্টেনাহং মজ্জনার্থং ন প্রেরিতঃ কিন্তু সুসংৱাদস্য প্রচারার্থমেৱ; সোঽপি ৱাক্পটুতযা মযা ন প্রচারিতৱ্যঃ, যতস্তথা প্রচারিতে খ্রীষ্টস্য ক্রুশে মৃত্যুঃ ফলহীনো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ခြီၐ္ဋေနာဟံ မဇ္ဇနာရ္ထံ န ပြေရိတး ကိန္တု သုသံဝါဒသျ ပြစာရာရ္ထမေဝ; သော'ပိ ဝါက္ပဋုတယာ မယာ န ပြစာရိတဝျး, ယတသ္တထာ ပြစာရိတေ ခြီၐ္ဋသျ ကြုၑေ မၖတျုး ဖလဟီနော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:17
13 अन्तरसन्दर्भाः  

yii"su.h svaya.m naamajjayat kevala.m tasya "si.syaa amajjayat kintu yohano.adhika"si.syaan sa karoti majjayati ca,


phiruu"sina imaa.m vaarttaama"s.r.nvan iti prabhuravagatya


tata.h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara.m te svai.h saarddha.m katipayadinaani sthaatu.m praarthayanta|


he bhraataro yu.smatsamiipe mamaagamanakaale.aha.m vakt.rtaayaa vidyaayaa vaa naipu.nyene"svarasya saak.sya.m pracaaritavaan tannahi;


taccaasmaabhi rmaanu.sikaj naanasya vaakyaani "sik.sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik.sitvaatmikai rvaakyairaatmika.m bhaava.m prakaa"sayadbhi.h kathyate|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


mama vaakpa.tutaayaa nyuunatve satyapi j naanasya nyuunatva.m naasti kintu sarvvavi.saye vaya.m yu.smadgocare prakaa"saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्