Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara.m stiphaanasya parijanaa mayaa majjitaastadanya.h ka"scid yanmayaa majjitastadaha.m na vedmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं स्तिफानस्य परिजना मया मज्जितास्तदन्यः कश्चिद् यन्मया मज्जितस्तदहं न वेद्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং স্তিফানস্য পৰিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং স্তিফানস্য পরিজনা মযা মজ্জিতাস্তদন্যঃ কশ্চিদ্ যন্মযা মজ্জিতস্তদহং ন ৱেদ্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ သ္တိဖာနသျ ပရိဇနာ မယာ မဇ္ဇိတာသ္တဒနျး ကၑ္စိဒ် ယန္မယာ မဇ္ဇိတသ္တဒဟံ န ဝေဒ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:16
6 अन्तरसन्दर्भाः  

tatastava tvadiiyaparivaaraa.naa nca yena paritraa.na.m bhavi.syati tat sa upadek.syati|


ata.h saa yo.sit saparivaaraa majjitaa satii vinaya.m k.rtvaa kathitavatii, yu.smaaka.m vicaaraad yadi prabhau vi"svaasinii jaataaha.m tarhi mama g.rham aagatya ti.s.thata| ittha.m saa yatnenaasmaan asthaapayat|


tathaa raatrestasminneva da.n.de sa tau g.rhiitvaa tayo.h prahaaraa.naa.m k.sataani prak.saalitavaan tata.h sa svaya.m tasya sarvve parijanaa"sca majjitaa abhavan|


etena mama naamnaa maanavaa mayaa majjitaa iti vaktu.m kenaapi na "sakyate|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


stiphaana.h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu.smaabhiryat nyuunita.m tat tai.h sampuurita.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्