Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 mamaabhipretamida.m yu.smaaka.m ka"scit ka"scid vadati paulasya "si.syo.aham aapallo.h "si.syo.aha.m kaiphaa.h "si.syo.aha.m khrii.s.tasya "si.syo.ahamiti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ममाभिप्रेतमिदं युष्माकं कश्चित् कश्चिद् वदति पौलस्य शिष्योऽहम् आपल्लोः शिष्योऽहं कैफाः शिष्योऽहं ख्रीष्टस्य शिष्योऽहमिति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মমাভিপ্ৰেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্ৰীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মমাভিপ্রেতমিদং যুষ্মাকং কশ্চিৎ কশ্চিদ্ ৱদতি পৌলস্য শিষ্যোঽহম্ আপল্লোঃ শিষ্যোঽহং কৈফাঃ শিষ্যোঽহং খ্রীষ্টস্য শিষ্যোঽহমিতি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မမာဘိပြေတမိဒံ ယုၐ္မာကံ ကၑ္စိတ် ကၑ္စိဒ် ဝဒတိ ပေါ်လသျ ၑိၐျော'ဟမ် အာပလ္လေား ၑိၐျော'ဟံ ကဲဖား ၑိၐျော'ဟံ ခြီၐ္ဋသျ ၑိၐျော'ဟမိတိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:12
20 अन्तरसन्दर्भाः  

kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru


pa"scaat sa ta.m yi"so.h samiipam aanayat| tadaa yii"susta.m d.r.s.tvaavadat tva.m yuunasa.h putra.h "simon kintu tvannaamadheya.m kaiphaa.h vaa pitara.h arthaat prastaro bhavi.syati|


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


he mama bhraataro yu.smanmadhye vivaadaa jaataa iti vaarttaamaha.m kloyyaa.h parijanai rj naapita.h|


sa caagre kaiphai tata.h para.m dvaada"sa"si.syebhyo dar"sana.m dattavaan|


he bhraatara.h, yu.smaan prati vyaaharaami, ii"svarasya raajye raktamaa.msayoradhikaaro bhavitu.m na "saknoti, ak.sayatve ca k.sayasyaadhikaaro na bhavi.syati|


aapallu.m bhraataramadhyaha.m nivedayaami bhraat.rbhi.h saaka.m so.api yad yu.smaaka.m samiipa.m vrajet tadartha.m mayaa sa puna.h punaryaacita.h kintvidaanii.m gamana.m sarvvathaa tasmai naarocata, ita.hpara.m susamaya.m praapya sa gami.syati|


he bhraatara.h sarvvaa.nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara.na.m yuya.m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari.syadhba iittha ncaikena vaipariityaad apare.na na "slaaghi.syadhba etaad.r"sii.m "sik.saamaavayord.r.s.taantaat lapsyadhve|


he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?


yad d.r.s.tigocara.m tad yu.smaabhi rd.r"syataa.m| aha.m khrii.s.tasya loka iti svamanasi yena vij naayate sa yathaa khrii.s.tasya bhavati vayam api tathaa khrii.s.tasya bhavaama iti punarvivicya tena budhyataa.m|


aparamapi vyaaharaami kenacit k.sudrabhaavena biije.suupte.su svalpaani "sasyaani kartti.syante, ki nca kenacid bahudabhavena biije.suupte.su bahuuni "sasyaani kartti.syante|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


ataevaaha.m vadaami, ii"svare.na yo niyama.h puraa khrii.s.tamadhi niracaayi tata.h para.m tri.m"sadadhikacatu.h"satavatsare.su gate.su sthaapitaa vyavasthaa ta.m niyama.m nirarthakiik.rtya tadiiyapratij naa loptu.m na "saknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्