Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 itthaM vayaM tasyAnugraheNa sapuNyIbhUya pratyAshayAnantajIvanasyAdhikAriNo jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইত্থং ৱযং তস্যানুগ্ৰহেণ সপুণ্যীভূয প্ৰত্যাশযানন্তজীৱনস্যাধিকাৰিণো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইত্থং ৱযং তস্যানুগ্রহেণ সপুণ্যীভূয প্রত্যাশযানন্তজীৱনস্যাধিকারিণো জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတ္ထံ ဝယံ တသျာနုဂြဟေဏ သပုဏျီဘူယ ပြတျာၑယာနန္တဇီဝနသျာဓိကာရိဏော ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:7
25 अन्तरसन्दर्भाः  

tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


atha sa vartmanA yAti, etarhi jana eko dhAvan Agatya tatsammukhe jAnunI pAtayitvA pR^iShTavAn, bhoH paramaguro, anantAyuH prAptaye mayA kiM karttavyaM?


ataeva tad yadyanugraheNa bhavati tarhi kriyayA na bhavati no ched anugraho.ananugraha eva, yadi vA kriyayA bhavati tarhyanugraheNa na bhavati no chet kriyA kriyaiva na bhavati|


ta IshvarasyAnugrahAd mUlyaM vinA khrIShTakR^itena paritrANena sapuNyIkR^itA bhavanti|


ataeva vyavasthAnurUpAH kriyA vinA kevalena vishvAsena mAnavaH sapuNyIkR^ito bhavituM shaknotItyasya rAddhAntaM darshayAmaH|


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


karmmakAriNo yad vetanaM tad anugrahasya phalaM nahi kintu tenopArjitaM mantavyam|


ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Ishvarasya svattvAdhikAriNaH khrIShTena sahAdhikAriNashcha bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviShyAmaH|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


ki ncha yUyaM yadi khrIShTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratij nayA sampadadhikAriNashchAdhve|


ata idAnIM yUyaM na dAsAH kintuH santAnA eva tasmAt santAnatvAchcha khrIShTeneshvarIyasampadadhikAriNo.apyAdhve|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


yIshukhrIShTasya prerita Ishvarasya dAsaH paulo.ahaM sAdhAraNavishvAsAt mama prakR^itaM dharmmaputraM tItaM prati likhami|


yato hetostrANAjanaka IshvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


vishvAsena sa pratij nAte deshe paradeshavat pravasan tasyAH pratij nAyAH samAnAMshibhyAm ishAkA yAkUbA cha saha dUShyavAsyabhavat|


ityasmin IshvaraH pratij nAyAH phalAdhikAriNaH svIyamantraNAyA amoghatAM bAhulyato darshayitumichChan shapathena svapratij nAM sthirIkR^itavAn|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्