Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ পূৰ্ৱ্ৱং ৱযমপি নিৰ্ব্বোধা অনাজ্ঞাগ্ৰাহিণো ভ্ৰান্তা নানাভিলাষাণাং সুখানাঞ্চ দাসেযা দুষ্টৎৱেৰ্ষ্যাচাৰিণো ঘৃণিতাঃ পৰস্পৰং দ্ৱেষিণশ্চাভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ পূর্ৱ্ৱং ৱযমপি নির্ব্বোধা অনাজ্ঞাগ্রাহিণো ভ্রান্তা নানাভিলাষাণাং সুখানাঞ্চ দাসেযা দুষ্টৎৱের্ষ্যাচারিণো ঘৃণিতাঃ পরস্পরং দ্ৱেষিণশ্চাভৱামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ပူရွွံ ဝယမပိ နိရ္ဗ္ဗောဓာ အနာဇ္ဉာဂြာဟိဏော ဘြာန္တာ နာနာဘိလာၐာဏာံ သုခါနာဉ္စ ဒါသေယာ ဒုၐ္ဋတွေရ္ၐျာစာရိဏော ဃၖဏိတား ပရသ္ပရံ ဒွေၐိဏၑ္စာဘဝါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:3
37 अन्तरसन्दर्भाः  

tataH sa uktavAn, na yAsyAmi, kintu sheShe.anutapya jagAma|


tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|


tadA yIshuH pratyavadad yuShmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|


ataeva pUrvvam Ishvare.avishvAsinaH santo.api yUyaM yadvat samprati teShAm avishvAsakAraNAd Ishvarasya kR^ipApAtrANi jAtAstadvad


apara ncha kutsitAbhilAShAाn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpasharIrasya vinAshArtham asmAkaM purAtanapuruShastena sAkaM krushe.ahanyateti vayaM jAnImaH|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


yadi kashchana kShudraH san svaM mahAntaM manyate tarhi tasyAtmava nchanA jAyate|


pUrvvaM dUrasthA duShkriyAratamanaskatvAt tasya ripavashchAsta ye yUyaM tAn yuShmAn api sa idAnIM tasya mAMsalasharIre maraNena svena saha sandhApitavAn|


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


yato ye janAH prachChannaM gehAn pravishanti pApai rbhAragrastA nAnAvidhAbhilAShaishchAlitA yAH kAminyo


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH,


anAyattarasanaH san yaH kashchit svamano va nchayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati|


aparaM pUrvvIyAj nAnatAvasthAyAH kutsitAbhilAShANAM yogyam AchAraM na kurvvanto yuShmadAhvAnakArI yathA pavitro .asti


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


sa balavatA svareNa vAchamimAm aghoShayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvveShAm ashuchyAtmanAM kArA sarvveShAm ashuchInAM ghR^iNyAnA ncha pakShiNAM pi njarashchAbhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्