Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 kamapi na nindeyu rnivvirodhinaH kShAntAshcha bhaveyuH sarvvAn prati cha pUrNaM mR^idutvaM prakAshayeyushcheti tAn Adisha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কমপি ন নিন্দেযু ৰ্নিৱ্ৱিৰোধিনঃ ক্ষান্তাশ্চ ভৱেযুঃ সৰ্ৱ্ৱান্ প্ৰতি চ পূৰ্ণং মৃদুৎৱং প্ৰকাশযেযুশ্চেতি তান্ আদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কমপি ন নিন্দেযু র্নিৱ্ৱিরোধিনঃ ক্ষান্তাশ্চ ভৱেযুঃ সর্ৱ্ৱান্ প্রতি চ পূর্ণং মৃদুৎৱং প্রকাশযেযুশ্চেতি তান্ আদিশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကမပိ န နိန္ဒေယု ရ္နိဝွိရောဓိနး က္ၐာန္တာၑ္စ ဘဝေယုး သရွွာန် ပြတိ စ ပူရ္ဏံ မၖဒုတွံ ပြကာၑယေယုၑ္စေတိ တာန် အာဒိၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:2
35 अन्तरसन्दर्भाः  

ahaM kShamaNashIlo namramanAshcha, tasmAt mama yugaM sveShAmupari dhArayata mattaH shikShadhva ncha, tena yUyaM sve sve manasi vishrAmaM lapsyadhbe|


tataH paulaH pratibhAShitavAn he bhrAtR^igaNa mahAyAjaka eSha iti na buddhaM mayA tadanyachcha svalokAnAm adhipatiM prati durvvAkyaM mA kathaya, etAdR^ishI lipirasti|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


sarvveShAm anAyatto.ahaM yad bhUrisho lokAn pratipadye tadarthaM sarvveShAM dAsatvama NgIkR^itavAn|


yuShmatpratyakShe namraH kintu parokShe pragalbhaH paulo.ahaM khrIShTasya kShAntyA vinItyA cha yuShmAn prArthaye|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


he bhrAtaraH, yuShmAkaM kashchid yadi kasmiMshchit pApe patati tarhyAtmikabhAvayuktai ryuShmAbhistitikShAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdR^ikparIkShAyAM na patatha tathA sAvadhAnA bhavata|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


sarvvathA namratAM mR^idutAM titikShAM parasparaM pramnA sahiShNutA nchAcharata|


aparaM kaTuvAkyaM roShaH koShaH kalaho nindA sarvvavidhadveShashchaitAni yuShmAkaM madhyAd dUrIbhavantu|


yuShmAkaM vinItatvaM sarvvamAnavai rj nAyatAM, prabhuH sannidhau vidyate|


yathA kAchinmAtA svakIyashishUn pAlayati tathA vayamapi yuShmAn kA NkShamANA


aparaM yoShidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vishvAsyAbhishcha bhavitavyaM|


na madyapena na prahArakeNa kintu mR^idubhAvena nirvvivAdena nirlobhena


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


he bhrAtaraH, yUyaM parasparaM mA dUShayata| yaH kashchid bhrAtaraM dUShayati bhrAtu rvichAra ncha karoti sa vyavasthAM dUShayati vyavasthAyAshcha vichAraM karoti| tvaM yadi vyavasthAyA vichAraM karoShi tarhi vyavasthApAlayitA na bhavasi kintu vichArayitA bhavasi|


sarvvAn dveShAn sarvvAMshcha ChalAn kApaTyAnIrShyAH samastaglAnikathAshcha dUrIkR^itya


apara ncha, jIvane prIyamANo yaH sudinAni didR^ikShate| pApAt jihvAM mR^iShAvAkyAt svAdharau sa nivarttayet|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


yUyaM taiH saha tasmin sarvvanAshapa Nke majjituM na dhAvatha, ityanenAshcharyyaM vij nAya te yuShmAn nindanti|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


kintvime yanna budhyante tannindanti yachcha nirbbodhapashava ivendriyairavagachChanti tena nashyanti|


tathaiveme svapnAchAriNo.api svasharIrANi kala Nkayanti rAjAdhInatAM na svIkurvvantyuchchapadasthAn nindanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्