Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 3:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদৰ্থং প্ৰযোজনীযোপকাৰাযা সৎকৰ্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদর্থং প্রযোজনীযোপকারাযা সৎকর্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အသ္မဒီယလောကာ ယန္နိၐ္ဖလာ န ဘဝေယုသ္တဒရ္ထံ ပြယောဇနီယောပကာရာယာ သတ္ကရ္မ္မာဏျနုၐ္ဌာတုံ ၑိက္ၐန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 3:14
21 अन्तरसन्दर्भाः  

tato mArgapArshva uDumbaravR^ikShamekaM vilokya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM provAcha, adyArabhya kadApi tvayi phalaM na bhavatu; tena tatkShaNAt sa uDumbaramAhIruhaH shuShkatAM gataH|


aparaM ye ye pAdapA adhamaphalAni janayanti, te kR^ittA vahnau kShipyante|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yadi yUyaM prachUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAshiShyate tathA yUyaM mama shiShyA iti parikShAyiShyadhve|


tau dUShyanirmmANajIvinau, tasmAt parasparam ekavR^ittikatvAt sa tAbhyAM saha uShitvA tat karmmAkarot|


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|


ato mayA tat karmma sAdhayitvA tasmin phale tebhyaH samarpite yuShmanmadhyena spAniyAdesho gamiShyate|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


khrIShTasya dinaM yAvad yuShmAkaM sAralyaM nirvighnatva ncha bhavatu, Ishvarasya gauravAya prashaMsAyai cha yIshunA khrIShTena puNyaphalAnAM pUrNatA yuShmabhyaM dIyatAm iti|


yato yuShmAbhi rmama prayojanAya thiShalanIkInagaramapi mAM prati punaH punardAnaM preShitaM|


ahaM yad dAnaM mR^igaye tannahi kintu yuShmAkaM lAbhavarddhakaM phalaM mR^igaye|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


he bhrAtaraH, asmAkaM shramaH kleेshashcha yuShmAbhiH smaryyate yuShmAkaM ko.api yad bhAragrasto na bhavet tadarthaM vayaM divAnishaM parishrAmyanto yuShmanmadhya Ishvarasya susaMvAdamaghoShayAma|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu ko.api yad asmAbhi rbhAragrasto na bhavet tadarthaM shrameNa kleshena cha divAnishaM kAryyam akurmma|


nirddoSha ncha vAkyaM prakAshaya tena vipakSho yuShmAkam apavAdasya kimapi ChidraM na prApya trapiShyate|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


etAni yadi yuShmAsu vidyanteे varddhante cha tarhyasmatprabho ryIshukhrIShTasya tattvaj nAne yuShmAn alasAn niShphalAMshcha na sthApayiShyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्