Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 2:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 vinItiM shuchitvaM gR^ihiNItvaM saujanyaM svAminighna nchAdisheyustathA tvayA kathyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱিনীতিং শুচিৎৱং গৃহিণীৎৱং সৌজন্যং স্ৱামিনিঘ্নঞ্চাদিশেযুস্তথা ৎৱযা কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱিনীতিং শুচিৎৱং গৃহিণীৎৱং সৌজন্যং স্ৱামিনিঘ্নঞ্চাদিশেযুস্তথা ৎৱযা কথ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝိနီတိံ ၑုစိတွံ ဂၖဟိဏီတွံ သော်ဇနျံ သွာမိနိဃ္နဉ္စာဒိၑေယုသ္တထာ တွယာ ကထျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 2:5
22 अन्तरसन्दर्भाः  

apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


tasmAt pitara utthAya tAbhyAM sArddham AgachChat, tatra tasmin upasthita uparisthaprakoShThaM samAnIte cha vidhavAH svAbhiH saha sthitikAle darkkayA kR^itAni yAnyuttarIyANi paridheyAni cha tAni sarvvANi taM darshayitvA rudatyashchatasR^iShu dikShvatiShThan|


shAstre yathA likhati "bhinnadeshinAM samIpe yuShmAkaM doShAd Ishvarasya nAmno nindA bhavati|"


ekaikasya puruShasyottamA NgasvarUpaH khrIShTaH, yoShitashchottamA NgasvarUpaH pumAn, khrIShTasya chottamA NgasvarUpa IshvaraH|


apara ncha yuShmAkaM vanitAH samitiShu tUShNImbhUtAstiShThantu yataH shAstralikhitena vidhinA tAH kathAprachAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|


ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


he yoShitaH, yUyaM svAminAM vashyA bhavata yatastadeva prabhave rochate|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


yAvanto lokA yugadhAriNo dAsAH santi te svasvasvAminaM pUrNasamAdarayogyaM manyantAM no ched Ishvarasya nAmna upadeshasya cha nindA sambhaviShyati|


kintu sushikShAkAriNyaH satya Ishvarasya vAkyaM yat na nindyeta tadarthaM yuvatIH sushIlatAm arthataH patisneham apatyasnehaM


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्