Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতো হেতোৰদ্যক্ষেণেশ্ৱৰস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচাৰিণা ক্ৰোধিনা পানাসক্তেন প্ৰহাৰকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতো হেতোরদ্যক্ষেণেশ্ৱরস্য গৃহাদ্যক্ষেণেৱানিন্দনীযেন ভৱিতৱ্যং| তেন স্ৱেচ্ছাচারিণা ক্রোধিনা পানাসক্তেন প্রহারকেণ লোভিনা ৱা ন ভৱিতৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတော ဟေတောရဒျက္ၐေဏေၑွရသျ ဂၖဟာဒျက္ၐေဏေဝါနိန္ဒနီယေန ဘဝိတဝျံ၊ တေန သွေစ္ဆာစာရိဏာ ကြောဓိနာ ပါနာသက္တေန ပြဟာရကေဏ လောဘိနာ ဝါ န ဘဝိတဝျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:7
23 अन्तरसन्दर्भाः  

prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakShIkR^itya sthApayati, tAdR^isho vishvAsyo dhImAn dAsaH kaH?


tataH prabhuH provAcha, prabhuH samuchitakAle nijaparivArArthaM bhojyapariveShaNAya yaM tatpade niyokShyati tAdR^isho vishvAsyo boddhA karmmAdhIshaH kosti?


sarvvanAshajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


tvaM yad asampUrNakAryyANi sampUraye rmadIyAdeshAchcha pratinagaraM prAchInagaNAn niyojayestadarthamahaM tvAM krItyupadvIpe sthApayitvA gatavAn|


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


yena yo varo labdhastenaiva sa param upakarotR^i, itthaM yUyam Ishvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


yuShmAkaM madhyavarttI ya Ishvarasya meShavR^indo yUyaM taM pAlayata tasya vIkShaNaM kuruta cha, Avashyakatvena nahi kintu svechChAto na va kulobhena kintvichChukamanasA|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्