Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 মম ত্ৰাতুৰীশ্ৱৰস্যাজ্ঞযা চ তস্য ঘোষণং মযি সমৰ্পিতম্ অভূৎ| অস্মাকং তাত ঈশ্ৱৰঃ পৰিত্ৰাতা প্ৰভু ৰ্যীশুখ্ৰীষ্টশ্চ তুভ্যম্ অনুগ্ৰহং দযাং শান্তিঞ্চ ৱিতৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 মম ত্রাতুরীশ্ৱরস্যাজ্ঞযা চ তস্য ঘোষণং মযি সমর্পিতম্ অভূৎ| অস্মাকং তাত ঈশ্ৱরঃ পরিত্রাতা প্রভু র্যীশুখ্রীষ্টশ্চ তুভ্যম্ অনুগ্রহং দযাং শান্তিঞ্চ ৱিতরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 မမ တြာတုရီၑွရသျာဇ္ဉယာ စ တသျ ဃောၐဏံ မယိ သမရ္ပိတမ် အဘူတ်၊ အသ္မာကံ တာတ ဤၑွရး ပရိတြာတာ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တုဘျမ် အနုဂြဟံ ဒယာံ ၑာန္တိဉ္စ ဝိတရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 mama trAturIzvarasyAjnjayA ca tasya ghOSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntinjca vitaratu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:4
31 अन्तरसन्दर्भाः  

sarvveShAM lokAnAM mahAnandajanakam imaM ma NgalavR^ittAntaM yuShmAn j nApayAmi|


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


yuShmAkaM sthairyyakaraNArthaM yuShmabhyaM ki nchitparamArthadAnadAnAya yuShmAn sAkShAt karttuM madIyA vA nChA|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


ahaM tItaM vinIya tena sArddhaM bhrAtaramekaM preShitavAn yuShmattastItena kim artho labdhaH? ekasmin bhAva ekasya padachihneShu chAvAM kiM na charitavantau?


satyapi svabhrAtustItasyAvidyamAnatvAt madIyAtmanaH kApi shAnti rna babhUva, tasmAd ahaM tAn visarjjanaM yAchitvA mAkidaniyAdeshaM gantuM prasthAnam akaravaM|


vishvAsakAraNAdeva samabhAShi mayA vachaH| iti yathA shAstre likhitaM tathaivAsmAbhirapi vishvAsajanakam AtmAnaM prApya vishvAsaH kriyate tasmAchcha vachAMsi bhAShyante|


kintu namrANAM sAntvayitA ya IshvaraH sa tItasyAgamanenAsmAn asAntvayat|


yuShmAkaM hitAya tItasya manasi ya Ishvara imam udyogaM janitavAn sa dhanyo bhavatu|


yadi kashchit tItasya tattvaM jij nAsate tarhi sa mama sahabhAgI yuShmanmadhye sahakArI cha, aparayo rbhrAtrostattvaM vA yadi jij nAsate tarhi tau samitInAM dUtau khrIShTasya pratibimbau cheti tena j nAyatAM|


ato hetostvaM yathArabdhavAn tathaiva karinthinAM madhye.api tad dAnagrahaNaM sAdhayeti yuShmAn adhi vayaM tItaM prArthayAmahi|


tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo.apyAvashyako na babhUva|


khrIShTe yIshau vishvasanAt sarvve yUyam Ishvarasya santAnA jAtAH|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


asmAkaM tAtasyeshvarasya prabho ryIshukhrIShTasya chAnugrahaH shAntishcha yuShmAsu varttatAM|


asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAn prati prasAdaM shAnti ncha kriyAstAM|


mahyaM shaktidAtA yo.asmAkaM prabhuH khrIShTayIshustamahaM dhanyaM vadAmi|


khrIShTena yIshunA yA jIvanasya pratij nA tAmadhIshvarasyechChayA yIshoH khrIShTasyaikaH preritaH paulo.ahaM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|


tAta Ishvaro.asmAkaM prabhu ryIshukhrIShTashcha tvayi prasAdaM dayAM shAnti ncha kriyAstAM|


yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn|


niShkapaTa Ishvara AdikAlAt pUrvvaM tat jIvanaM pratij nAtavAn svanirUpitasamaye cha ghoShaNayA tat prakAshitavAn|


paramasukhasyAshAm arthato .asmAkaM mahata Ishvarasya trANakarttu ryIshukhrIShTasya prabhAvasyodayaM pratIkShAmahe|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


yato .anena prakAreNAsmAkaM prabhostrAtR^i ryIshukhrIShTasyAnantarAjyasya praveshena yUyaM sukalena yojayiShyadhve|


trAtuH prabho ryIshukhrIShTasya j nAnena saMsArasya malebhya uddhR^itA ye punasteShu nimajjya parAjIyante teShAM prathamadashAtaH sheShadashA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


tasyAntike .asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so .asmAkaM vAkyaM shR^iNoti|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्