Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




तीतुस 1:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 teShA ncha vAgrodha Avashyako yataste kutsitalAbhasyAshayAnuchitAni vAkyAni shikShayanto nikhilaparivArANAM sumatiM nAshayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেষাঞ্চ ৱাগ্ৰোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপৰিৱাৰাণাং সুমতিং নাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেষাঞ্চ ৱাগ্রোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপরিৱারাণাং সুমতিং নাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေၐာဉ္စ ဝါဂြောဓ အာဝၑျကော ယတသ္တေ ကုတ္သိတလာဘသျာၑယာနုစိတာနိ ဝါကျာနိ ၑိက္ၐယန္တော နိခိလပရိဝါရာဏာံ သုမတိံ နာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




तीतुस 1:11
22 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


itaH paraM taM kimapi praShTaM teShAM pragalbhatA nAbhUt|


kintu yo jano meShapAlako na, arthAd yasya meShA nijA na bhavanti, ya etAdR^isho vaitanikaH sa vR^ikam AgachChantaM dR^iShTvA mejavrajaM vihAya palAyate, tasmAd vR^ikastaM vrajaM dhR^itvA vikirati|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


khrIShTasya satyatA yadi mayi tiShThati tarhi mamaiShA shlAghA nikhilAkhAyAdeshe kenApi na rotsyate|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


kasyAshchid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttu ncha shikShantAM yatastadeveshvarasya sAkShAd uttamaM grAhya ncha karmma|


tAdR^ishAd bhAvAd IrShyAvirodhApavAdaduShTAsUyA bhraShTamanasAM satyaj nAnahInAnAm IshvarabhaktiM lAbhopAyam iva manyamAnAnAM lokAnAM vivAdAshcha jAyante tAdR^ishebhyo lokebhyastvaM pR^ithak tiShTha|


mR^itAnAM punarutthiti rvyatIteti vadantau keShA nchid vishvAsam utpATayatashcha|


yato ye janAH prachChannaM gehAn pravishanti pApai rbhAragrastA nAnAvidhAbhilAShaishchAlitA yAH kAminyo


yato hetoradyakSheNeshvarasya gR^ihAdyakSheNevAnindanIyena bhavitavyaM| tena svechChAchAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


upadeshe cha vishvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadeshena lokAn vinetuM vighnakAriNashcha niruttarAn karttuM shaknuyAt tad AvashyakaM|


yo jano bibhitsustam ekavAraM dvirvvA prabodhya dUrIkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्