Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 arthAt shArIrikasaMsargAt jAtAH santAnA yAvantastAvanta eveshvarasya santAnA na bhavanti kintu pratishravaNAd ye jAyante taeveshvaravaMsho gaNyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अर्थात् शारीरिकसंसर्गात् जाताः सन्ताना यावन्तस्तावन्त एवेश्वरस्य सन्ताना न भवन्ति किन्तु प्रतिश्रवणाद् ये जायन्ते तएवेश्वरवंशो गण्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অৰ্থাৎ শাৰীৰিকসংসৰ্গাৎ জাতাঃ সন্তানা যাৱন্তস্তাৱন্ত এৱেশ্ৱৰস্য সন্তানা ন ভৱন্তি কিন্তু প্ৰতিশ্ৰৱণাদ্ যে জাযন্তে তএৱেশ্ৱৰৱংশো গণ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অর্থাৎ শারীরিকসংসর্গাৎ জাতাঃ সন্তানা যাৱন্তস্তাৱন্ত এৱেশ্ৱরস্য সন্তানা ন ভৱন্তি কিন্তু প্রতিশ্রৱণাদ্ যে জাযন্তে তএৱেশ্ৱরৱংশো গণ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အရ္ထာတ် ၑာရီရိကသံသရ္ဂာတ် ဇာတား သန္တာနာ ယာဝန္တသ္တာဝန္တ ဧဝေၑွရသျ သန္တာနာ န ဘဝန္တိ ကိန္တု ပြတိၑြဝဏာဒ် ယေ ဇာယန္တေ တဧဝေၑွရဝံၑော ဂဏျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta EvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantE taEvEzvaravaMzO gaNyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:8
14 अन्तरसन्दर्भाः  

kintvasmAkaM tAta ibrAhIm astIti sveShu manaHsu chIntayanto mA vyAharata| yato yuShmAn ahaM vadAmi, Ishvara etebhyaH pAShANebhya ibrAhImaH santAnAn utpAdayituM shaknoti|


teShAM janiH shoNitAnna shArIrikAbhilAShAnna mAnavAnAmichChAto na kintvIshvarAdabhavat|


yato yAvanto lokA IshvarasyAtmanAkR^iShyante te sarvva Ishvarasya santAnA bhavanti|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


yataH prANigaNa Ishvarasya santAnAnAM vibhavaprAptim AkA NkShan nitAntam apekShate|


apara ncha vishvAsena sArA vayotikrAntA santyapi garbhadhAraNAya shaktiM prApya putravatyabhavat, yataH sA pratij nAkAriNaM vishvAsyam amanyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्