Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 aparam ibrAhImo vaMshe jAtA api sarvve tasyaiva santAnA na bhavanti kintu ishAko nAmnA tava vaMsho vikhyAto bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰম্ ইব্ৰাহীমো ৱংশে জাতা অপি সৰ্ৱ্ৱে তস্যৈৱ সন্তানা ন ভৱন্তি কিন্তু ইস্হাকো নাম্না তৱ ৱংশো ৱিখ্যাতো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরম্ ইব্রাহীমো ৱংশে জাতা অপি সর্ৱ্ৱে তস্যৈৱ সন্তানা ন ভৱন্তি কিন্তু ইস্হাকো নাম্না তৱ ৱংশো ৱিখ্যাতো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရမ် ဣဗြာဟီမော ဝံၑေ ဇာတာ အပိ သရွွေ တသျဲဝ သန္တာနာ န ဘဝန္တိ ကိန္တု ဣသှာကော နာမ္နာ တဝ ဝံၑော ဝိချာတော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:7
11 अन्तरसन्दर्भाः  

kintvasmAkaM tAta ibrAhIm astIti sveShu manaHsu chIntayanto mA vyAharata| yato yuShmAn ahaM vadAmi, Ishvara etebhyaH pAShANebhya ibrAhImaH santAnAn utpAdayituM shaknoti|


tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mR^italokAnAM kashchit teShAM samIpaM yAti tarhi te manAMsi vyAghoTayiShyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|


tadA te pratyavAdiShuH vayam ibrAhImo vaMshaH kadApi kasyApi dAsA na jAtAstarhi yuShmAkaM muktti rbhaviShyatIti vAkyaM kathaM bravIShi?


tayo ryo dAsyAM jAtaH sa shArIrikaniyamena jaj ne yashcha patnyAM jAtaH sa pratij nayA jaj ne|


he bhrAtR^igaNa, imhAk iva vayaM pratij nayA jAtAH santAnAH|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


vastuta ishAki tava vaMsho vikhyAsyata iti vAg yamadhi kathitA tam advitIyaM putraM pratij nAprAptaH sa utsasarja|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्