Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 tarhi vayaM kiM vakShyAmaH? itaradeshIyA lokA api puNyArtham ayatamAnA vishvAsena puNyam alabhanta;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তৰ্হি ৱযং কিং ৱক্ষ্যামঃ? ইতৰদেশীযা লোকা অপি পুণ্যাৰ্থম্ অযতমানা ৱিশ্ৱাসেন পুণ্যম্ অলভন্ত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তর্হি ৱযং কিং ৱক্ষ্যামঃ? ইতরদেশীযা লোকা অপি পুণ্যার্থম্ অযতমানা ৱিশ্ৱাসেন পুণ্যম্ অলভন্ত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တရှိ ဝယံ ကိံ ဝက္ၐျာမး? ဣတရဒေၑီယာ လောကာ အပိ ပုဏျာရ္ထမ် အယတမာနာ ဝိၑွာသေန ပုဏျမ် အလဘန္တ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:30
28 अन्तरसन्दर्भाः  

yasmAt puNyaprAptyartham antaHkaraNena vishvasitavyaM paritrANArtha ncha vadanena svIkarttavyaM|


apara ncha yishAyiyo.atishayAkShobheNa kathayAmAsa, yathA, adhi mAM yaistu nAcheShTi samprAptastai rjanairahaM| adhi mAM yai rna sampR^iShTaM vij nAtastai rjanairahaM||


kintu pratyayena yat puNyaM tad etAdR^ishaM vAkyaM vadati, kaH svargam Aruhya khrIShTam avarohayiShyati?


asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?


apara ncha sa yat sarvveShAm atvakChedinAM vishvAsinAm AdipuruSho bhavet, te cha puNyavattvena gaNyeran;


ibrAhIm jagato.adhikArI bhaviShyati yaiShA pratij nA taM tasya vaMsha ncha prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vishvAsajanyapuNyamUlikA|


iti hetostasya sa vishvAsastadIyapuNyamiva gaNayA nchakre|


eSha dhanyavAdastvakChedinam atvakChedinaM vA kaM prati bhavati? ibrAhImo vishvAsaH puNyArthaM gaNita iti vayaM vadAmaH|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


tarhi vayaM kiM brUmaH? IshvaraH kim anyAyakArI? tathA na bhavatu|


kintvisrAyellokA vyavasthApAlanena puNyArthaM yatamAnAstan nAlabhanta|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


itthaM vayaM yad vishvAsena sapuNyIbhavAmastadarthaM khrIShTasya samIpam asmAn netuM vyavasthAgratho.asmAkaM vinetA babhUva|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


AyuSho yaH samayo vyatItastasmin yuShmAbhi ryad devapUjakAnAm ichChAsAdhanaM kAmakutsitAbhilAShamadyapAnara NgarasamattatAghR^iNArhadevapUjAcharaNa nchAkAri tena bAhulyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्