Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 apara ncha vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAshayituM kevalayihUdinAM nahi bhinnadeshinAmapi madhyAd

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰঞ্চ ৱিভৱপ্ৰাপ্ত্যৰ্থং পূৰ্ৱ্ৱং নিযুক্তান্যনুগ্ৰহপাত্ৰাণি প্ৰতি নিজৱিভৱস্য বাহুল্যং প্ৰকাশযিতুং কেৱলযিহূদিনাং নহি ভিন্নদেশিনামপি মধ্যাদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরঞ্চ ৱিভৱপ্রাপ্ত্যর্থং পূর্ৱ্ৱং নিযুক্তান্যনুগ্রহপাত্রাণি প্রতি নিজৱিভৱস্য বাহুল্যং প্রকাশযিতুং কেৱলযিহূদিনাং নহি ভিন্নদেশিনামপি মধ্যাদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရဉ္စ ဝိဘဝပြာပ္တျရ္ထံ ပူရွွံ နိယုက္တာနျနုဂြဟပါတြာဏိ ပြတိ နိဇဝိဘဝသျ ဗာဟုလျံ ပြကာၑယိတုံ ကေဝလယိဟူဒိနာံ နဟိ ဘိန္နဒေၑိနာမပိ မဓျာဒ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:23
22 अन्तरसन्दर्भाः  

santAnAn prati pitR^iNAM manAMsi dharmmaj nAnaM pratyanAj nAgrAhiNashcha parAvarttayituM, prabhoH parameshvarasya sevArtham ekAM sajjitajAtiM vidhAtu ncha sa eliyarUpAtmashaktiprAptastasyAgre gamiShyati|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


apara ncha tena ye niyuktAsta AhUtA api ye cha tenAhUtAste sapuNyIkR^itAH, ye cha tena sapuNyIkR^itAste vibhavayuktAH|


yuShmAkaM j nAnachakShUMShi cha dIptiyuktAni kR^itvA tasyAhvAnaM kIdR^ishyA pratyAshayA sambalitaM pavitralokAnAM madhye tena datto.adhikAraH kIdR^ishaH prabhAvanidhi rvishvAsiShu chAsmAsu prakAshamAnasya


yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|


itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati|


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


yashcha pitA tejovAsinAM pavitralokAnAm adhikArasyAMshitvAyAsmAn yogyAn kR^itavAn taM yad dhanyaM vadeta varam enaM yAchAmahe|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


yata Ishvaro.asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuुktavAn,


ato yadi kashchid etAdR^ishebhyaH svaM pariShkaroti tarhi sa pAvitaM prabhoH kAryyayogyaM sarvvasatkAryyAyopayuktaM sammAnArthaka ncha bhAjanaM bhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्