Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yadi vadasi tarhi sa doShaM kuto gR^ihlAti? tadIyechChAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদি ৱদসি তৰ্হি স দোষং কুতো গৃহ্লাতি? তদীযেচ্ছাযাঃ প্ৰতিবন্ধকৎৱং কৰ্ত্তং কস্য সামৰ্থ্যং ৱিদ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদি ৱদসি তর্হি স দোষং কুতো গৃহ্লাতি? তদীযেচ্ছাযাঃ প্রতিবন্ধকৎৱং কর্ত্তং কস্য সামর্থ্যং ৱিদ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒိ ဝဒသိ တရှိ သ ဒေါၐံ ကုတော ဂၖဟ္လာတိ? တဒီယေစ္ဆာယား ပြတိဗန္ဓကတွံ ကရ္တ္တံ ကသျ သာမရ္ထျံ ဝိဒျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:19
19 अन्तरसन्दर्भाः  

manujatanayamadhi yAdR^ishaM likhitamAste tadanurUpA gatistasya bhaviShyati, kintu yo jano mAnavasutaM samarpayiShyate hanta tasya janmAbhAve sati bhadramabhaviShyat|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


apara ncha yadi vadasi mAM ropayituM tAH shAkhA vibhannA abhavan;


mR^ityudashAtaH khrIShTa utthApita iti vArttA yadi tamadhi ghoShyate tarhi mR^italokAnAm utthiti rnAstIti vAg yuShmAkaM madhye kaishchit kutaH kathyate?


aparaM mR^italokAH katham utthAsyanti? kIdR^ishaM vA sharIraM labdhvA punareShyantIti vAkyaM kashchit prakShyati|


Ishvaro mAM parIkShata iti parIkShAsamaye ko.api na vadatu yataH pApAyeshvarasya parIkShA na bhavati sa cha kamapi na parIkShate|


ki ncha kashchid idaM vadiShyati tava pratyayo vidyate mama cha karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darshaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darshayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्