Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 9:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 phirauNi shAstre likhati, ahaM tvaddvArA matparAkramaM darshayituM sarvvapR^ithivyAM nijanAma prakAshayitu ncha tvAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ফিৰৌণি শাস্ত্ৰে লিখতি, অহং ৎৱদ্দ্ৱাৰা মৎপৰাক্ৰমং দৰ্শযিতুং সৰ্ৱ্ৱপৃথিৱ্যাং নিজনাম প্ৰকাশযিতুঞ্চ ৎৱাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ফিরৌণি শাস্ত্রে লিখতি, অহং ৎৱদ্দ্ৱারা মৎপরাক্রমং দর্শযিতুং সর্ৱ্ৱপৃথিৱ্যাং নিজনাম প্রকাশযিতুঞ্চ ৎৱাং স্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဖိရော်ဏိ ၑာသ္တြေ လိခတိ, အဟံ တွဒ္ဒွါရာ မတ္ပရာကြမံ ဒရ္ၑယိတုံ သရွွပၖထိဝျာံ နိဇနာမ ပြကာၑယိတုဉ္စ တွာံ သ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 9:17
25 अन्तरसन्दर्भाः  

yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


tatastaM pratIshvarasyottaraM kiM jAtaM? bAlnAmno devasya sAkShAt yai rjAnUni na pAtitAni tAdR^ishAH sapta sahasrANi lokA avasheShitA mayA|


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


kintu shAstre kiM likhitaM? "tvam imAM dAsIM tasyAH putra nchApasAraya yata eSha dAsIputraH patnIputreNa samaM nottarAdhikArI bhaviyyatIti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्