Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 ye shArIrikAchAriNaste shArIrikAn viShayAn bhAvayanti ye chAtmikAchAriNaste Atmano viShayAn bhAvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যে শাৰীৰিকাচাৰিণস্তে শাৰীৰিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচাৰিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যে শারীরিকাচারিণস্তে শারীরিকান্ ৱিষযান্ ভাৱযন্তি যে চাত্মিকাচারিণস্তে আত্মনো ৱিষযান্ ভাৱযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယေ ၑာရီရိကာစာရိဏသ္တေ ၑာရီရိကာန် ဝိၐယာန် ဘာဝယန္တိ ယေ စာတ္မိကာစာရိဏသ္တေ အာတ္မနော ဝိၐယာန် ဘာဝယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yE zArIrikAcAriNastE zArIrikAn viSayAn bhAvayanti yE cAtmikAcAriNastE AtmanO viSayAn bhAvayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:5
14 अन्तरसन्दर्भाः  

kintu sa mukhaM parAvartya shiShyagaNaM nirIkShya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IshvarIyakAryyAdapi manuShyakAryyaM tubhyaM rochatatarAM|


mAMsAd yat jAyate tan mAMsameva tathAtmano yo jAyate sa Atmaiva|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


mR^iNmayo yAdR^isha AsIt mR^iNmayAH sarvve tAdR^ishA bhavanti svargIyashcha yAdR^isho.asti svargIyAH sarvve tAdR^ishA bhavanti|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|


dIpte ryat phalaM tat sarvvavidhahitaiShitAyAM dharmme satyAlApe cha prakAshate|


visheShato ye .amedhyAbhilAShAt shArIrikasukham anugachChanti kartR^itvapadAni chAvajAnanti tAneva (roddhuM pArayati|) te duHsAhasinaH pragalbhAshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्