Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tataH shArIrikaM nAcharitvAsmAbhirAtmikam AcharadbhirvyavasthAgranthe nirddiShTAni puNyakarmmANi sarvvANi sAdhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः शारीरिकं नाचरित्वास्माभिरात्मिकम् आचरद्भिर्व्यवस्थाग्रन्थे निर्द्दिष्टानि पुण्यकर्म्माणि सर्व्वाणि साध्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ শাৰীৰিকং নাচৰিৎৱাস্মাভিৰাত্মিকম্ আচৰদ্ভিৰ্ৱ্যৱস্থাগ্ৰন্থে নিৰ্দ্দিষ্টানি পুণ্যকৰ্ম্মাণি সৰ্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ শারীরিকং নাচরিৎৱাস্মাভিরাত্মিকম্ আচরদ্ভির্ৱ্যৱস্থাগ্রন্থে নির্দ্দিষ্টানি পুণ্যকর্ম্মাণি সর্ৱ্ৱাণি সাধ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ၑာရီရိကံ နာစရိတွာသ္မာဘိရာတ္မိကမ် အာစရဒ္ဘိရွျဝသ္ထာဂြန္ထေ နိရ္ဒ္ဒိၐ္ဋာနိ ပုဏျကရ္မ္မာဏိ သရွွာဏိ သာဓျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthE nirddiSTAni puNyakarmmANi sarvvANi sAdhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:4
13 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


yato vyavasthAshAstrAdiShTadharmmakarmmAchArI pumAn atvakChedI sannapi kiM tvakChedinAM madhye na gaNayiShyate?


tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


mama prArthanIyamidaM vayaM yaiH shArIrikAchAriNo manyAmahe tAn prati yAM pragalbhatAM prakAshayituM nishchinomi sA pragalbhatA samAgatena mayAcharitavyA na bhavatu|


ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|


yataH sa svasammukhe pavitrAn niShkala NkAn anindanIyAMshcha yuShmAn sthApayitum ichChati|


svarge likhitAnAM prathamajAtAnAm utsavaH samitishcha sarvveShAM vichArAdhipatirIshvaraH siddhIkR^itadhArmmikAnAm AtmAno


he priyatamAH, idAnIM vayam Ishvarasya santAnA Asmahe pashchAt kiM bhaviShyAmastad adyApyaprakAshitaM kintu prakAshaM gate vayaM tasya sadR^ishA bhaviShyAmi iti jAnImaH, yataH sa yAdR^isho .asti tAdR^isho .asmAbhirdarshiShyate|


apara ncha yuShmAn skhalanAd rakShitum ullAsena svIyatejasaH sAkShAt nirddoShAn sthApayitu ncha samartho


teShAM vadaneShu chAnR^itaM kimapi na vidyate yataste nirddoShA IshvarasiMhAsanasyAntike tiShThanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्