Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 vaiteShAM kenApi na shakyamityasmin dR^iDhavishvAso mamAste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ৱৈতেষাং কেনাপি ন শক্যমিত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ৱৈতেষাং কেনাপি ন শক্যমিত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဝဲတေၐာံ ကေနာပိ န ၑကျမိတျသ္မိန် ဒၖဎဝိၑွာသော မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 vaitESAM kEnApi na zakyamityasmin dRPhavizvAsO mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:39
43 अन्तरसन्दर्भाः  

yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


yato yUyaM mayi prema kurutha, tathAham Ishvarasya samIpAd AgatavAn ityapi pratItha, tasmAd kAraNAt kAraNAt pitA svayaM yuShmAsu prIyate|


yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


aho Ishvarasya j nAnabuddhirUpayo rdhanayoH kIdR^ik prAchuryyaM| tasya rAjashAsanasya tattvaM kIdR^ig aprApyaM| tasya mArgAshcha kIdR^ig anupalakShyAH|


kintvasmAsu pApiShu satsvapi nimittamasmAkaM khrIShTaH svaprANAn tyaktavAn, tata IshvarosmAn prati nijaM paramapremANaM darshitavAn|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


asmAbhiH saha khrIShTasya premavichChedaM janayituM kaH shaknoti? klesho vyasanaM vA tADanA vA durbhikShaM vA vastrahInatvaM vA prANasaMshayo vA kha Ngo vA kimetAni shaknuvanti?


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


vayaM yat tasya samakShaM premnA pavitrA niShkala NkAshcha bhavAmastadarthaM sa jagataH sR^iShTe pUrvvaM tenAsmAn abhirochitavAn, nijAbhilaShitAnurodhAchcha


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrIShTena dhAritastad dhArayituM dhAvAmi|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|


yashcha jano vipakShatAM kurvvan sarvvasmAd devAt pUjanIyavastushchonnaMsyate svam Ishvaramiva darshayan Ishvaravad Ishvarasya mandira upavekShyati cha tena vinAshapAtreNa pApapuruSheNodetavyaM|


asmAsvIshvarasya yat prema varttate tad vayaM j nAtavantastasmin vishvAsitavantashcha| IshvaraH premasvarUpaH premnI yastiShThati sa Ishvare tiShThati tasmiMshcheshvarastiShThati|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


tasya pashoH sAkShAd yeShAM chitrakarmmaNAM sAdhanAya sAmarthyaM tasmai dattaM taiH sa pR^ithivInivAsino bhrAmayati, visheShato yaH pashuH kha Ngena kShatayukto bhUtvApyajIvat tasya pratimAnirmmANaM pR^ithivInivAsina Adishati|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


aparam avashiShTAn thuyAtIrasthalokAn arthato yAvantastAM shikShAM na dhArayanti ye cha kaishchit shayatAnasya gambhIrArthA uchyante tAn ye nAvagatavantastAnahaM vadAmi yuShmAsu kamapyaparaM bhAraM nAropayiShyAmi;


aparaM rasAtale taM nikShipya tadupari dvAraM ruddhvA mudrA NkitavAn yasmAt tad varShasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mochanena bhavitavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्