Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 yato.asmAkaM prabhunA yIshukhrIShTeneshvarasya yat prema tasmAd asmAkaM vichChedaM janayituM mR^ityu rjIvanaM vA divyadUtA vA balavanto mukhyadUtA vA varttamAno vA bhaviShyan kAlo vA uchchapadaM vA nIchapadaM vAparaM kimapi sR^iShTavastu

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 যতোঽস্মাকং প্ৰভুনা যীশুখ্ৰীষ্টেনেশ্ৱৰস্য যৎ প্ৰেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু ৰ্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱৰ্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপৰং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 যতোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনেশ্ৱরস্য যৎ প্রেম তস্মাদ্ অস্মাকং ৱিচ্ছেদং জনযিতুং মৃত্যু র্জীৱনং ৱা দিৱ্যদূতা ৱা বলৱন্তো মুখ্যদূতা ৱা ৱর্ত্তমানো ৱা ভৱিষ্যন্ কালো ৱা উচ্চপদং ৱা নীচপদং ৱাপরং কিমপি সৃষ্টৱস্তু

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ယတော'သ္မာကံ ပြဘုနာ ယီၑုခြီၐ္ဋေနေၑွရသျ ယတ် ပြေမ တသ္မာဒ် အသ္မာကံ ဝိစ္ဆေဒံ ဇနယိတုံ မၖတျု ရ္ဇီဝနံ ဝါ ဒိဝျဒူတာ ဝါ ဗလဝန္တော မုချဒူတာ ဝါ ဝရ္တ္တမာနော ဝါ ဘဝိၐျန် ကာလော ဝါ ဥစ္စပဒံ ဝါ နီစပဒံ ဝါပရံ ကိမပိ သၖၐ္ဋဝသ္တု

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:38
20 अन्तरसन्दर्भाः  

ahaM tebhyo.anantAyu rdadAmi, te kadApi na naMkShyanti kopi mama karAt tAn harttuM na shakShyati|


aparam asmAkaM kashchit nijanimittaM prANAn dhArayati nijanimittaM mriyate vA tanna;


kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi cha prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataeva jIvane maraNe vA vayaM prabhorevAsmahe|


kintvIshvareNa yat pratishrutaM tat sAdhayituM shakyata iti nishchitaM vij nAya dR^iDhavishvAsaH san Ishvarasya mahimAnaM prakAshayA nchakAra|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


tataH param anto bhaviShyati tadAnIM sa sarvvaM shAsanam adhipatitvaM parAkrama ncha luptvA svapitarIshvare rAjatvaM samarpayiShyati|


tachchAshcharyyaM nahi; yataH svayaM shayatAnapi tejasvidUtasya veshaM dhArayati,


vishvAsakAraNAdeva samabhAShi mayA vachaH| iti yathA shAstre likhitaM tathaivAsmAbhirapi vishvAsajanakam AtmAnaM prApya vishvAsaH kriyate tasmAchcha vachAMsi bhAShyante|


adhipatitvapadaM shAsanapadaM parAkramo rAjatva nchetinAmAni yAvanti padAnIha loke paraloke cha vidyante teShAM sarvveShAm Urddhve svarge nijadakShiNapArshve tam upaveshitavAn,


yataH sarvvameva tena sasR^ije siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dR^ishyAdR^ishyAni vastUni sarvvANi tenaiva tasmai cha sasR^ijire|


ki ncha tena rAjatvakarttR^itvapadAni nistejAMsi kR^itvA parAjitAn ripUniva pragalbhatayA sarvveShAM dR^iShTigochare hrepitavAn|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


ete sarvve pratij nAyAH phalAnyaprApya kevalaM dUrAt tAni nirIkShya vanditvA cha, pR^ithivyAM vayaM videshinaH pravAsinashchAsmaha iti svIkR^itya vishvAsena prANAn tatyajuH|


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्