Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na shaknumaH, kintvaspaShTairArttarAvairAtmA svayam asmannimittaM nivedayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তত আত্মাপি স্ৱযম্ অস্মাকং দুৰ্ব্বলতাযাঃ সহাযৎৱং কৰোতি; যতঃ কিং প্ৰাৰ্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈৰাৰ্ত্তৰাৱৈৰাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তত আত্মাপি স্ৱযম্ অস্মাকং দুর্ব্বলতাযাঃ সহাযৎৱং করোতি; যতঃ কিং প্রার্থিতৱ্যং তদ্ বোদ্ধুং ৱযং ন শক্নুমঃ, কিন্ত্ৱস্পষ্টৈরার্ত্তরাৱৈরাত্মা স্ৱযম্ অস্মন্নিমিত্তং নিৱেদযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတ အာတ္မာပိ သွယမ် အသ္မာကံ ဒုရ္ဗ္ဗလတာယား သဟာယတွံ ကရောတိ; ယတး ကိံ ပြာရ္ထိတဝျံ တဒ် ဗောဒ္ဓုံ ဝယံ န ၑက္နုမး, ကိန္တွသ္ပၐ္ဋဲရာရ္တ္တရာဝဲရာတ္မာ သွယမ် အသ္မန္နိမိတ္တံ နိဝေဒယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:26
33 अन्तरसन्दर्भाः  

yasmAt tadA yo vakShyati sa na yUyaM kintu yuShmAkamantarasthaH pitrAtmA|


yIshuH pratyuvAcha, yuvAbhyAM yad yAchyate, tanna budhyate, ahaM yena kaMsena pAsyAmi yuvAbhyAM kiM tena pAtuM shakyate? aha ncha yena majjenena majjiShye, yuvAbhyAM kiM tena majjayituM shakyate? te jagaduH shakyate|


pashchAt sotyantaM yAtanayA vyAkulo bhUtvA punardR^iDhaM prArthayA nchakre, tasmAd bR^ihachChoNitabindava iva tasya svedabindavaH pR^ithivyAM patitumArebhire|


tato mayA pituH samIpe prArthite pitA nirantaraM yuShmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuShmAkaM nikaTaM preShayiShyati|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|


hA hA yo.ahaM durbhAgyo manujastaM mAm etasmAn mR^itAchCharIrAt ko nistArayiShyati?


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|


yato hetoretasmin veshmani tiShThanto vayaM taM svargIyaM vAsaM paridhAtum AkA NkShyamANA niHshvasAmaH|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


yatastasmAd ubhayapakShIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


sa chAj nAnAM bhrAntAnA ncha lokAnAM duHkhena duHkhI bhavituM shaknoti, yato hetoH sa svayamapi daurbbalyaveShTito bhavati|


yUyaM prArthayadhve kintu na labhadhve yato hetoH svasukhabhogeShu vyayArthaM ku prArthayadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्