Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 kintu prANigaNo.api nashvaratAdhInatvAt muktaH san Ishvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyeNa vashIkartrA vashIchakre|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু প্ৰাণিগণোঽপি নশ্ৱৰতাধীনৎৱাৎ মুক্তঃ সন্ ঈশ্ৱৰস্য সন্তানানাং পৰমমুক্তিং প্ৰাপ্স্যতীত্যভিপ্ৰাযেণ ৱশীকৰ্ত্ৰা ৱশীচক্ৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু প্রাণিগণোঽপি নশ্ৱরতাধীনৎৱাৎ মুক্তঃ সন্ ঈশ্ৱরস্য সন্তানানাং পরমমুক্তিং প্রাপ্স্যতীত্যভিপ্রাযেণ ৱশীকর্ত্রা ৱশীচক্রে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ပြာဏိဂဏော'ပိ နၑွရတာဓီနတွာတ် မုက္တး သန် ဤၑွရသျ သန္တာနာနာံ ပရမမုက္တိံ ပြာပ္သျတီတျဘိပြာယေဏ ဝၑီကရ္တြာ ဝၑီစကြေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrA vazIcakrE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:21
8 अन्तरसन्दर्भाः  

kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


yataH prANigaNa Ishvarasya santAnAnAM vibhavaprAptim AkA NkShan nitAntam apekShate|


apara ncha tena ye niyuktAsta AhUtA api ye cha tenAhUtAste sapuNyIkR^itAH, ye cha tena sapuNyIkR^itAste vibhavayuktAH|


tatra likhitamAste yathA, ‘AdipuruSha Adam jIvatprANI babhUva,` kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|


sa ekakR^itvaH shabdo nishchalaviShayANAM sthitaye nirmmitAnAmiva cha nchalavastUnAM sthAnAntarIkaraNaM prakAshayati|


tathApi vayaM tasya pratij nAnusAreNa dharmmasya vAsasthAnaM nUtanam AkAshamaNDalaM nUtanaM bhUmaNDala ncha pratIkShAmahe|


anantaraM navInam AkAshamaNDalaM navInA pR^ithivI cha mayA dR^iShTe yataH prathamam AkAshamaNDalaM prathamA pR^ithivI cha lopaM gate samudro .api tataH paraM na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्