Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yena bhAveneshvaraM pitaH pitariti prochya sambodhayatha tAdR^ishaM dattakaputratvabhAvam prApnuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং পুনৰপি ভযজনকং দাস্যভাৱং ন প্ৰাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱৰং পিতঃ পিতৰিতি প্ৰোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্ৰৎৱভাৱম্ প্ৰাপ্নুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং পুনরপি ভযজনকং দাস্যভাৱং ন প্রাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱরং পিতঃ পিতরিতি প্রোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্রৎৱভাৱম্ প্রাপ্নুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ ပုနရပိ ဘယဇနကံ ဒါသျဘာဝံ န ပြာပ္တား ကိန္တု ယေန ဘာဝေနေၑွရံ ပိတး ပိတရိတိ ပြောစျ သမ္ဗောဓယထ တာဒၖၑံ ဒတ္တကပုတြတွဘာဝမ် ပြာပ္နုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:15
30 अन्तरसन्दर्भाः  

atohaM sasha NkaH san gatvA tava mudrA bhUmadhye saMgopya sthApitavAn, pashya, tava yat tadeva gR^ihANa|


aparamuditavAn he pita rhe pitaH sarvveM tvayA sAdhyaM, tato hetorimaM kaMsaM matto dUrIkuru, kintu tan mamechChAto na tavechChAto bhavatu|


tasmAt sa kathayAmAsa, prArthanakAle yUyam itthaM kathayadhvaM, he asmAkaM svargasthapitastava nAma pUjyaM bhavatu; tava rAjatvaM bhavatu; svarge yathA tathA pR^ithivyAmapi tavechChayA sarvvaM bhavatu|


he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madichChAnurUpaM na tvadichChAnurUpaM bhavatu|


sa yIshuM dR^iShTvaiva chIchChabdaM chakAra tasya sammukhe patitvA prochchairjagAda cha, he sarvvapradhAneshvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karomi mAM mA yAtaya|


tadanantaraM tasya giderIyapradeshasya chaturdiksthA bahavo janA atitrastA vinayena taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tato vyAghuTya jagAma|


tataH sa Agatya pApapuNyadaNDeShu jagato lokAnAM prabodhaM janayiShyati|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


tadA pradIpam Anetum uktvA sa kampamAnaH san ullampyAbhyantaram Agatya paulasIlayoH pAdeShu patitavAn|


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na shaknumaH, kintvaspaShTairArttarAvairAtmA svayam asmannimittaM nivedayati|


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


vaya nchehalokasyAtmAnaM labdhavantastannahi kintvIshvarasyaivAtmAnaM labdhavantaH, tato hetorIshvareNa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rj nAtuM shakyate|


asmAbhiranAkhyApito.aparaH kashchid yIshu ryadi kenachid AgantukenAkhyApyate yuShmAbhiH prAgalabdha AtmA vA yadi labhyate prAgagR^ihItaH susaMvAdo vA yadi gR^ihyate tarhi manye yUyaM samyak sahiShyadhve|


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


khrIShTo.asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|


yIshunA khrIShTena svasya nimittaM putratvapade.asmAn svakIyAnugrahasya mahattvasya prashaMsArthaM pUrvvaM niyuktavAn|


yata Ishvaro.asmabhyaM bhayajanakam AtmAnam adattvA shaktipremasatarkatAnAm Akaram AtmAnaM dattavAn|


ye cha mR^ityubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayet|


eka Ishvaro .astIti tvaM pratyeShi| bhadraM karoShi| bhUtA api tat pratiyanti kampante cha|


premni bhIti rna varttate kintu siddhaM prema bhItiM nirAkaroti yato bhItiH sayAtanAsti bhIto mAnavaH premni siddho na jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्