Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 8:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 মৃতগণাদ্ যীশু ৰ্যেনোত্থাপিতস্তস্যাত্মা যদি যুষ্মন্মধ্যে ৱসতি তৰ্হি মৃতগণাৎ খ্ৰীষ্টস্য স উত্থাপযিতা যুষ্মন্মধ্যৱাসিনা স্ৱকীযাত্মনা যুষ্মাকং মৃতদেহানপি পুন ৰ্জীৱযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 মৃতগণাদ্ যীশু র্যেনোত্থাপিতস্তস্যাত্মা যদি যুষ্মন্মধ্যে ৱসতি তর্হি মৃতগণাৎ খ্রীষ্টস্য স উত্থাপযিতা যুষ্মন্মধ্যৱাসিনা স্ৱকীযাত্মনা যুষ্মাকং মৃতদেহানপি পুন র্জীৱযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 မၖတဂဏာဒ် ယီၑု ရျေနောတ္ထာပိတသ္တသျာတ္မာ ယဒိ ယုၐ္မန္မဓျေ ဝသတိ တရှိ မၖတဂဏာတ် ခြီၐ္ဋသျ သ ဥတ္ထာပယိတာ ယုၐ္မန္မဓျဝါသိနာ သွကီယာတ္မနာ ယုၐ္မာကံ မၖတဒေဟာနပိ ပုန ရ္ဇီဝယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 mRtagaNAd yIzu ryEnOtthApitastasyAtmA yadi yuSmanmadhyE vasati tarhi mRtagaNAt khrISTasya sa utthApayitA yuSmanmadhyavAsinA svakIyAtmanA yuSmAkaM mRtadEhAnapi puna rjIvayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 8:11
37 अन्तरसन्दर्भाः  

etajjagato lokAstaM grahItuM na shaknuvanti yataste taM nApashyan nAjanaMshcha kintu yUyaM jAnItha yato hetoH sa yuShmAkamanta rnivasati yuShmAkaM madhye sthAsyati cha|


vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|


kintvIshvarastaM nidhanasya bandhanAnmochayitvA udasthApayat yataH sa mR^ityunA baddhastiShThatIti na sambhavati|


aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|


apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|


apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|


aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|


apara ncha kutsitAbhilAShAाn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


he bhrAtR^igaNa sharIrasya vayamadhamarNA na bhavAmo.ataH shArIrikAchAro.asmAbhi rna karttavyaH|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


yato mR^itAnAmutthiti ryati na bhavet tarhi khrIShTo.apyutthApitatvaM na gataH|


yashcheshvaraH prabhumutthApitavAn sa svashaktyAsmAnapyutthApayiShyati|


yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|


prabhu ryIshu ryenotthApitaH sa yIshunAsmAnapyutthApayiShyati yuShmAbhiH sArddhaM svasamIpa upasthApayiShyati cha, vayam etat jAnImaH|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


svasharIrArthaM yena bIjam upyate tena sharIrAd vinAsharUpaM shasyaM lapsyate kintvAtmanaH kR^ite yena bIjam upyate tenAtmato.anantajIvitarUpaM shasyaM lapsyate|


tasya svapremno bAhulyAd aparAdhai rmR^itAnapyasmAn khrIShTena saha jIvitavAn yato.anugrahAd yUyaM paritrANaM prAptAH|


sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|


anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro


yatastenaiva mR^itagaNAt tasyotthApayitari tasmai gauravadAtari cheshvare vishvasitha tasmAd Ishvare yuShmAkaM vishvAsaH pratyAshA chAste|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH|


tasmAt sArddhadinatrayAt param IshvarAt jIvanadAyaka Atmani tau praviShTe tau charaNairudatiShThatAM, tena yAvantastAvapashyan te .atIva trAsayuktA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्