Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintu vyavasthayA pApaM ChidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASham ajanayat; yato vyavasthAyAm avidyamAnAyAM pApaM mR^itaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্ৰং প্ৰাপ্যাস্মাকম্ অন্তঃ সৰ্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু ৱ্যৱস্থযা পাপং ছিদ্রং প্রাপ্যাস্মাকম্ অন্তঃ সর্ৱ্ৱৱিধং কুৎসিতাভিলাষম্ অজনযৎ; যতো ৱ্যৱস্থাযাম্ অৱিদ্যমানাযাং পাপং মৃতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ဝျဝသ္ထယာ ပါပံ ဆိဒြံ ပြာပျာသ္မာကမ် အန္တး သရွွဝိဓံ ကုတ္သိတာဘိလာၐမ် အဇနယတ်; ယတော ဝျဝသ္ထာယာမ် အဝိဒျမာနာယာံ ပါပံ မၖတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yatO vyavasthAyAm avidyamAnAyAM pApaM mRtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:8
12 अन्तरसन्दर्भाः  

naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


teShAM sannidhim Agatya yadyahaM nAkathayiShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA teShAM pApamAchChAdayitum upAyo nAsti|


yAdR^ishAni karmmANi kenApi kadApi nAkriyanta tAdR^ishAni karmmANi yadi teShAM sAkShAd ahaM nAkariShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA te dR^iShTvApi mAM mama pitara nchArttIyanta|


ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|


adhikantu vyavasthA kopaM janayati yato .avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


yataH pApaM ChidraM prApya vyavasthitAdeshena mAM va nchayitvA tena mAm ahan|


tarhi yat svayaM hitakR^it tat kiM mama mR^ityujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAshate tathA nideshena pApaM yadatIva pAtakamiva prakAshate tadarthaM hitopAyena mama maraNam ajanayat|


ataeva samprati tat karmma mayA kriyata iti nahi kintu mama sharIrasthena pApenaiva kriyate|


aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param Aj nAyAm upasthitAyAm pApam ajIvat tadAham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्