Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 hA hA yo.ahaM durbhAgyo manujastaM mAm etasmAn mR^itAchCharIrAt ko nistArayiShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হা হা যোঽহং দুৰ্ভাগ্যো মনুজস্তং মাম্ এতস্মান্ মৃতাচ্ছৰীৰাৎ কো নিস্তাৰযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হা হা যোঽহং দুর্ভাগ্যো মনুজস্তং মাম্ এতস্মান্ মৃতাচ্ছরীরাৎ কো নিস্তারযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟာ ဟာ ယော'ဟံ ဒုရ္ဘာဂျော မနုဇသ္တံ မာမ် ဧတသ္မာန် မၖတာစ္ဆရီရာတ် ကော နိသ္တာရယိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hA hA yO'haM durbhAgyO manujastaM mAm EtasmAn mRtAccharIrAt kO nistArayiSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:24
36 अन्तरसन्दर्भाः  

khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|


dharmmAya bubhukShitAH tR^iShArttAshcha manujA dhanyAH, yasmAt te paritarpsyanti|


AtmA tu parameshasya madIyopari vidyate| daridreShu susaMvAdaM vaktuM mAM sobhiShiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva cha| bandIkR^iteShu lokeShu mukte rghoShayituM vachaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpasharIrasya vinAshArtham asmAkaM purAtanapuruShastena sAkaM krushe.ahanyateti vayaM jAnImaH|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


kevalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt sharIrasya muktiM pratIkShamANAstadvad antarArttarAvaM kurmmaH|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karoti; yataH kiM prArthitavyaM tad boddhuM vayaM na shaknumaH, kintvaspaShTairArttarAvairAtmA svayam asmannimittaM nivedayati|


tena cha yUyam ahastakR^itatvakChedenArthato yena shArIrapApAnAM vigrasatyajyate tena khrIShTasya tvakChedena Chinnatvacho jAtA


aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


yataH sa yathAsmAn sarvvasmAd adharmmAt mochayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kR^ite AtmadAnaM kR^itavAn|


ye cha mR^ityubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayet|


teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्