Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kintu tadviparItaM yudhyantaM tadanyamekaM svabhAvaM madIyA NgasthitaM prapashyAmi, sa madIyA NgasthitapApasvabhAvasyAyattaM mAM karttuM cheShTate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু তদ্ৱিপৰীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্ৰপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কৰ্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু তদ্ৱিপরীতং যুধ্যন্তং তদন্যমেকং স্ৱভাৱং মদীযাঙ্গস্থিতং প্রপশ্যামি, স মদীযাঙ্গস্থিতপাপস্ৱভাৱস্যাযত্তং মাং কর্ত্তুং চেষ্টতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု တဒွိပရီတံ ယုဓျန္တံ တဒနျမေကံ သွဘာဝံ မဒီယာင်္ဂသ္ထိတံ ပြပၑျာမိ, သ မဒီယာင်္ဂသ္ထိတပါပသွဘာဝသျာယတ္တံ မာံ ကရ္တ္တုံ စေၐ္ဋတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:23
16 अन्तरसन्दर्भाः  

aparaM svaM svam a Ngam adharmmasyAstraM kR^itvA pApasevAyAM na samarpayata, kintu shmashAnAd utthitAniva svAn Ishvare samarpayata svAnya NgAni cha dharmmAstrasvarUpANIshvaram uddishya samarpayata|


yuShmAkaM shArIrikyA durbbalatAyA heto rmAnavavad aham etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmedhyayo rbhR^ityatve nijA NgAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhR^ityatve nijA NgAni samarpayata|


vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


bhadraM karttum ichChukaM mAM yo .abhadraM karttuM pravarttayati tAdR^ishaM svabhAvamekaM mayi pashyAmi|


asmAkaM prabhuNA yIshukhrIShTena nistArayitAram IshvaraM dhanyaM vadAmi| ataeva sharIreNa pApavyavasthAyA manasA tu IshvaravyavasthAyAH sevanaM karomi|


yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|


yUyaM pApena saha yudhyanto.adyApi shoNitavyayaparyyantaM pratirodhaM nAkuruta|


yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|


yuShmAkaM madhye samarA raNashcha kuta utpadyante? yuShmada NgashibirAshritAbhyaH sukhechChAbhyaH kiM notpadyanteे?


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्