Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 7:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱ্যৱস্থাত্মবোধিকেতি ৱযং জানীমঃ কিন্ত্ৱহং শাৰীৰতাচাৰী পাপস্য ক্ৰীতকিঙ্কৰো ৱিদ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱ্যৱস্থাত্মবোধিকেতি ৱযং জানীমঃ কিন্ত্ৱহং শারীরতাচারী পাপস্য ক্রীতকিঙ্করো ৱিদ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝျဝသ္ထာတ္မဗောဓိကေတိ ဝယံ ဇာနီမး ကိန္တွဟံ ၑာရီရတာစာရီ ပါပသျ ကြီတကိင်္ကရော ဝိဒျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 7:14
38 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


tasya parishodhanAya dravyAbhAvAt parishodhanArthaM sa tadIyabhAryyAputrAdisarvvasva ncha vikrIyatAmiti tatprabhurAdidesha|


kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


kintvahaM yuShmAn vadAmi, yadi kashchit kAmataH kA nchana yoShitaM pashyati, tarhi sa manasA tadaiva vyabhicharitavAn|


tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


tasmAd yIshustaiH saha gatvA niveshanasya samIpaM prApa, tadA sa shatasenApati rvakShyamANavAkyaM taM vaktuM bandhUn prAhiNot| he prabho svayaM shramo na karttavyo yad bhavatA madgehamadhye pAdArpaNaM kriyeta tadapyahaM nArhAmi,


anyalokebhyo vayaM kiM shreShThAH? kadAchana nahi yato yihUdino .anyadeshinashcha sarvvaeva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpasharIrasya vinAshArtham asmAkaM purAtanapuruShastena sAkaM krushe.ahanyateti vayaM jAnImaH|


yato mayi, arthato mama sharIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamechChukatAyAM tiShThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्