Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhve pUrvvaM tai ryuShmAkaM ko lAbha AsIt? teShAM karmmaNAM phalaM maraNameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৰ্হি যানি কৰ্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূৰ্ৱ্ৱং তৈ ৰ্যুষ্মাকং কো লাভ আসীৎ? তেষাং কৰ্ম্মণাং ফলং মৰণমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তর্হি যানি কর্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূর্ৱ্ৱং তৈ র্যুষ্মাকং কো লাভ আসীৎ? তেষাং কর্ম্মণাং ফলং মরণমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တရှိ ယာနိ ကရ္မ္မာဏိ ယူယမ် ဣဒါနီံ လဇ္ဇာဇနကာနိ ဗုဓျဓွေ ပူရွွံ တဲ ရျုၐ္မာကံ ကော လာဘ အာသီတ်? တေၐာံ ကရ္မ္မဏာံ ဖလံ မရဏမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:21
46 अन्तरसन्दर्भाः  

ye janA etAdR^ishaM karmma kurvvanti taeva mR^itiyogyA Ishvarasya vichAramIdR^ishaM j nAtvApi ta etAdR^ishaM karmma svayaM kurvvanti kevalamiti nahi kintu tAdR^ishakarmmakAriShu lokeShvapi prIyante|


tathA sati, ekena mAnuSheNa pApaM pApena cha maraNaM jagatIM prAvishat aparaM sarvveShAM pApitvAt sarvve mAnuShA mR^ite rnighnA abhavat|


yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


yato.asmAkaM shArIrikAcharaNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUShitaH pApAbhilASho.asmAkam a NgeShu jIvan AsIt|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


shArIrikabhAvasya phalaM mR^ityuH ki nchAtmikabhAvasya phale jIvanaM shAntishcha|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


pashyata teneshvarIyeNa shokena yuShmAkaM kiM na sAdhitaM? yatno doShaprakShAlanam asantuShTatvaM hArddam AsaktatvaM phaladAna nchaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvveNa prakAreNa yuShmAbhi rdattaM|


teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


kintu yA bhUmi rgokShurakaNTakavR^ikShAn utpAdayati sA na grAhyA shApArhA cha sheShe tasyA dAho bhaviShyati|


tasmAt sA manovA nChA sagarbhA bhUtvA duShkR^itiM prasUte duShkR^itishcha pariNAmaM gatvA mR^ityuM janayati|


tarhi yo janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mR^ityuta uddhariShyati bahupApAnyAvariShyati cheti jAnAtu|


yato vichArasyArambhasamaye Ishvarasya mandire yujyate yadi chAsmatsvArabhate tarhIshvarIyasusaMvAdAgrAhiNAM sheShadashA kA bhaviShyati?


ataeva he priyabAlakA yUyaM tatra tiShThata, tathA sati sa yadA prakAshiShyate tadA vayaM pratibhAnvitA bhaviShyAmaH, tasyAgamanasamaye cha tasya sAkShAnna trapiShyAmahe|


bhaviShyadvAdisAdhUnAM raktaM taireva pAtitaM| shoNitaM tvantu tebhyo .adAstatpAnaM teShu yujyate||


aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्