Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ পূৰ্ৱ্ৱং যূযং পাপস্য ভৃত্যা আস্তেতি সত্যং কিন্তু যস্যাং শিক্ষাৰূপাযাং মূষাযাং নিক্ষিপ্তা অভৱত তস্যা আকৃতিং মনোভি ৰ্লব্ধৱন্ত ইতি কাৰণাদ্ ঈশ্ৱৰস্য ধন্যৱাদো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ পূর্ৱ্ৱং যূযং পাপস্য ভৃত্যা আস্তেতি সত্যং কিন্তু যস্যাং শিক্ষারূপাযাং মূষাযাং নিক্ষিপ্তা অভৱত তস্যা আকৃতিং মনোভি র্লব্ধৱন্ত ইতি কারণাদ্ ঈশ্ৱরস্য ধন্যৱাদো ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ပူရွွံ ယူယံ ပါပသျ ဘၖတျာ အာသ္တေတိ သတျံ ကိန္တု ယသျာံ ၑိက္ၐာရူပါယာံ မူၐာယာံ နိက္ၐိပ္တာ အဘဝတ တသျာ အာကၖတိံ မနောဘိ ရ္လဗ္ဓဝန္တ ဣတိ ကာရဏာဒ် ဤၑွရသျ ဓနျဝါဒေါ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:17
37 अन्तरसन्दर्भाः  

kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


tasmAt tatratyAH bhrAtaro.asmAkam AgamanavArttAM shrutvA AppiyapharaM triShTAvarNI ncha yAvad agresarAH santosmAn sAkShAt karttum Agaman; teShAM darshanAt paula IshvaraM dhanyaM vadan AshvAsam AptavAn|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo.advitIyaH


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|


he bhrAtaraH, idAnIM mayA yadi yuShmatsamIpaM gamyate tarhIshvarIyadarshanasya j nAnasya veshvarIyAdeshasya vA shikShAyA vA vAkyAni na bhAShitvA parabhAShAM bhAShamANena mayA yUyaM kimupakAriShyadhve?


ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|


yuShmAnadhi nirantaram IshvaraM dhanyaM vadan prArthanAsamaye cha yuShmAn smaran varamimaM yAchAmi|


vaya nchAsmadIyeshvarasya sAkShAd yuShmatto jAtena yenAnandena praphullA bhavAmastasya kR^itsnasyAnandasya yogyarUpeNeshvaraM dhanyaM vadituM kathaM shakShyAmaH?


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


hitadAyakAnAM vAkyAnAm AdarsharUpeNa mattaH shrutAH khrIShTe yIshau vishvAsapremnoH kathA dhAraya|


prabhuM yIshuM prati sarvvAn pavitralokAn prati cha tava premavishvAsayo rvR^ittAntaM nishamyAhaM


vishvAsenebrAhIm AhUtaH san Aj nAM gR^ihItvA yasya sthAnasyAdhikArastena prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamaye kka yAmIti nAjAnAt|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


yato vichArasyArambhasamaye Ishvarasya mandire yujyate yadi chAsmatsvArabhate tarhIshvarIyasusaMvAdAgrAhiNAM sheShadashA kA bhaviShyati?


vayaM pitR^ito yAm Aj nAM prAptavantastadanusAreNa tava kechid AtmajAH satyamatam Acharantyetasya pramANaM prApyAhaM bhR^isham AnanditavAn|


bhrAtR^ibhirAgatya tava satyamatasyArthatastvaM kIdR^ik satyamatamAcharasyetasya sAkShye datte mama mahAnando jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्