Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 apara ncha kutsitAbhilAShAाn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ কুৎসিতাভিলাষাाন্ পূৰযিতুং যুষ্মাকং মৰ্ত্যদেহেষু পাপম্ আধিপত্যং ন কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ কুৎসিতাভিলাষাाন্ পূরযিতুং যুষ্মাকং মর্ত্যদেহেষু পাপম্ আধিপত্যং ন করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ ကုတ္သိတာဘိလာၐာाန် ပူရယိတုံ ယုၐ္မာကံ မရ္တျဒေဟေၐု ပါပမ် အာဓိပတျံ န ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:12
35 अन्तरसन्दर्भाः  

yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


tena mR^ityunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIshukhrIShTadvArAnantajIvanadAyipuNyenAnugrahasya rAjatvaM bhavati|


yuShmAkam upari pApasyAdhipatyaM puna rna bhaviShyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya chAyattA abhavata|


yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


yadi yUyaM sharIrikAchAriNo bhaveta tarhi yuShmAbhi rmarttavyameva kintvAtmanA yadi sharIrakarmmANi ghAtayeta tarhi jIviShyatha|


yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|


etasmin dUShye tiShThanato vayaM klishyamAnA niHshvasAmaH, yato vayaM vAsaM tyaktum ichChAmastannahi kintu taM dvitIyaM vAsaM paridhAtum ichChAmaH, yatastathA kR^ite jIvanena martyaM grasiShyate|


ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|


ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|


teShAM madhye sarvve vayamapi pUrvvaM sharIrasya manaskAmanAyA nchehAM sAdhayantaH svasharIrasyAbhilAShAn AcharAma sarvve.anya iva cha svabhAvataH krodhabhajanAnyabhavAma|


tasmAt pUrvvakAlikAchArakArI yaH purAtanapuruSho mAyAbhilAShai rnashyati taM tyaktvA yuShmAbhi rmAnasikabhAvo nUtanIkarttavyaH,


ye cha bhinnajAtIyA lokA IshvaraM na jAnanti ta iva tat kAmAbhilAShasyAdhInaM na karotu|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH,


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


aparaM pUrvvIyAj nAnatAvasthAyAH kutsitAbhilAShANAM yogyam AchAraM na kurvvanto yuShmadAhvAnakArI yathA pavitro .asti


he priyatamAH, yUyaM pravAsino videshinashcha lokA iva manasaH prAtikUlyena yodhibhyaH shArIrikasukhAbhilAShebhyo nivarttadhvam ityahaM vinaye|


te vAkkalahakAriNaH svabhAgyanindakAH svechChAchAriNo darpavAdimukhavishiShTA lAbhArthaM manuShyastAvakAshcha santi|


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्