Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 6:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 apara ncha sa yad amriyata tenaikadA pApam uddishyAmriyata, yachcha jIvati teneshvaram uddishya jIvati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरञ्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰঞ্চ স যদ্ অম্ৰিযত তেনৈকদা পাপম্ উদ্দিশ্যাম্ৰিযত, যচ্চ জীৱতি তেনেশ্ৱৰম্ উদ্দিশ্য জীৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরঞ্চ স যদ্ অম্রিযত তেনৈকদা পাপম্ উদ্দিশ্যাম্রিযত, যচ্চ জীৱতি তেনেশ্ৱরম্ উদ্দিশ্য জীৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရဉ္စ သ ယဒ် အမြိယတ တေနဲကဒါ ပါပမ် ဥဒ္ဒိၑျာမြိယတ, ယစ္စ ဇီဝတိ တေနေၑွရမ် ဥဒ္ဒိၑျ ဇီဝတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparanjca sa yad amriyata tEnaikadA pApam uddizyAmriyata, yacca jIvati tEnEzvaram uddizya jIvati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 6:10
10 अन्तरसन्दर्भाः  

ataeva ya IshvaraH sa mR^itAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi|


tadvad yUyamapi svAn pApam uddishya mR^itAn asmAkaM prabhuNA yIshukhrIShTeneshvaram uddishya jIvanto jAnIta|


yataH shmashAnAd utthApitaH khrIShTo puna rna mriyata iti vayaM jAnImaH| tasmin kopyadhikAro mR^ityo rnAsti|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


apara ncha ye jIvanti te yat svArthaM na jIvanti kintu teShAM kR^ite yo jano mR^itaH punarutthApitashcha tamuddishya yat jIvanti tadarthameva sa sarvveShAM kR^ite mR^itavAn|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


yato heto rye mR^itAsteShAM yat mAnavoddeshyaH shArIrikavichAraH kintvIshvaroddeshyam AtmikajIvanaM bhavat tadarthaM teShAmapi sannidhau susamAchAraH prakAshito.abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्