Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 kintvasmAsu pApiShu satsvapi nimittamasmAkaM khrIShTaH svaprANAn tyaktavAn, tata IshvarosmAn prati nijaM paramapremANaM darshitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্ত্ৱস্মাসু পাপিষু সৎস্ৱপি নিমিত্তমস্মাকং খ্ৰীষ্টঃ স্ৱপ্ৰাণান্ ত্যক্তৱান্, তত ঈশ্ৱৰোস্মান্ প্ৰতি নিজং পৰমপ্ৰেমাণং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্ত্ৱস্মাসু পাপিষু সৎস্ৱপি নিমিত্তমস্মাকং খ্রীষ্টঃ স্ৱপ্রাণান্ ত্যক্তৱান্, তত ঈশ্ৱরোস্মান্ প্রতি নিজং পরমপ্রেমাণং দর্শিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တွသ္မာသု ပါပိၐု သတ္သွပိ နိမိတ္တမသ္မာကံ ခြီၐ္ဋး သွပြာဏာန် တျက္တဝါန်, တတ ဤၑွရောသ္မာန် ပြတိ နိဇံ ပရမပြေမာဏံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintvasmAsu pApiSu satsvapi nimittamasmAkaM khrISTaH svaprANAn tyaktavAn, tata IzvarOsmAn prati nijaM paramaprEmANaM darzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:8
19 अन्तरसन्दर्भाः  

mitrANAM kAraNAt svaprANadAnaparyyantaM yat prema tasmAn mahAprema kasyApi nAsti|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


asmAsu nirupAyeShu satsu khrIShTa upayukte samaye pApinAM nimittaM svIyAn praNAn atyajat|


hitakAriNo janasya kR^ite kopi praNAn tyaktuM sAhasaM karttuM shaknoti, kintu dhArmmikasya kR^ite prAyeNa kopi prANAn na tyajati|


AtmaputraM na rakShitvA yo.asmAkaM sarvveShAM kR^ite taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


vaiteShAM kenApi na shakyamityasmin dR^iDhavishvAso mamAste|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


teShAM pApinAM madhye.ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn|


yata ekaiko mahAyAjako naivedyAnAM balInA ncha dAne niyujyate, ato hetoretasyApi ki nchid utsarjanIyaM vidyata ityAvashyakaM|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


asmAkaM kR^ite sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtR^iNAM kR^ite .asmAbhirapi prANAstyaktavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्