Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 asmAsu nirupAyeShu satsu khrIShTa upayukte samaye pApinAM nimittaM svIyAn praNAn atyajat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অস্মাসু নিৰুপাযেষু সৎসু খ্ৰীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্ৰণান্ অত্যজৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অস্মাসু নিরুপাযেষু সৎসু খ্রীষ্ট উপযুক্তে সমযে পাপিনাং নিমিত্তং স্ৱীযান্ প্রণান্ অত্যজৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အသ္မာသု နိရုပါယေၐု သတ္သု ခြီၐ္ဋ ဥပယုက္တေ သမယေ ပါပိနာံ နိမိတ္တံ သွီယာန် ပြဏာန် အတျဇတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:6
30 अन्तरसन्दर्भाः  

pashchAt te sarvve paritrAsyante; etAdR^ishaM likhitamapyAste, AgamiShyati sIyonAd eko yastrANadAyakaH| adharmmaM yAkubo vaMshAt sa tu dUrIkariShyati|


yadi vayaM vishvasAmastarhyasmAkamapi saeva vishvAsaH puNyamiva gaNayiShyate|


kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|


phalato vayaM yadA ripava Asma tadeshvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo.avashyaM tasya jIvanena rakShAM lapsyAmahe|


hitakAriNo janasya kR^ite kopi praNAn tyaktuM sAhasaM karttuM shaknoti, kintu dhArmmikasya kR^ite prAyeNa kopi prANAn na tyajati|


kintvasmAsu pApiShu satsvapi nimittamasmAkaM khrIShTaH svaprANAn tyaktavAn, tata IshvarosmAn prati nijaM paramapremANaM darshitavAn|


AtmaputraM na rakShitvA yo.asmAkaM sarvveShAM kR^ite taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


sa cha yuShmAn aparAdhaiH shArIrikAtvakChedena cha mR^itAn dR^iShTvA tena sArddhaM jIvitavAn yuShmAkaM sarvvAn aparAdhAn kShamitavAn,


yata Ishvaro.asmAn krodhe na niyujyAsmAkaM prabhunA yIshukhrIShTena paritrANasyAdhikAre niyuुktavAn,


aparaM sA vyavasthA dhArmmikasya viruddhA na bhavati kintvadhArmmiko .avAdhyo duShTaH pApiShTho .apavitro .ashuchiH pitR^ihantA mAtR^ihantA narahantA


sa chAsmAn idaM shikShyati yad vayam adharmmaM sAMsArikAbhilAShAMshchAna NgIkR^itya vinItatvena nyAyeneshvarabhaktyA chehaloke Ayu ryApayAmaH,


yata ekaiko mahAyAjako naivedyAnAM balInA ncha dAne niyujyate, ato hetoretasyApi ki nchid utsarjanIyaM vidyata ityAvashyakaM|


karttavye sati jagataH sR^iShTikAlamArabhya bahuvAraM tasya mR^ityubhoga Avashyako.abhavat; kintvidAnIM sa AtmotsargeNa pApanAshArtham ekakR^itvo jagataH sheShakAle prachakAshe|


sa jagato bhittimUlasthApanAt pUrvvaM niyuktaH kintu charamadineShu yuShmadarthaM prakAshito .abhavat|


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


sarvvAn prati vichArAj nAsAdhanAyAgamiShyati| tadA chAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teShAM sarvveShAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAchAripApinAM| uktakaThoravAkyAnAM sarvveShAmapi kAraNAt| parameshena doShitvaM teShAM prakAshayiShyate||


phalataH sheShasamaye svechChAto .adharmmAchAriNo nindakA upasthAsyantIti|


yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kechijjanA asmAn upasR^iptavantaH, te .adhArmmikalokA asmAkam IshvarasyAnugrahaM dhvajIkR^itya lampaTatAm Acharanti, advitIyo .adhipati ryo .asmAkaM prabhu ryIshukhrIShTastaM nA NgIkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्