Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 pratyAshAto vrIDitatvaM na jAyate, yasmAd asmabhyaM dattena pavitreNAtmanAsmAkam antaHkaraNAnIshvarasya premavAriNA siktAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 প্ৰত্যাশাতো ৱ্ৰীডিতৎৱং ন জাযতে, যস্মাদ্ অস্মভ্যং দত্তেন পৱিত্ৰেণাত্মনাস্মাকম্ অন্তঃকৰণানীশ্ৱৰস্য প্ৰেমৱাৰিণা সিক্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 প্রত্যাশাতো ৱ্রীডিতৎৱং ন জাযতে, যস্মাদ্ অস্মভ্যং দত্তেন পৱিত্রেণাত্মনাস্মাকম্ অন্তঃকরণানীশ্ৱরস্য প্রেমৱারিণা সিক্তানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပြတျာၑာတော ဝြီဍိတတွံ န ဇာယတေ, ယသ္မာဒ် အသ္မဘျံ ဒတ္တေန ပဝိတြေဏာတ္မနာသ္မာကမ် အန္တးကရဏာနီၑွရသျ ပြေမဝါရိဏာ သိက္တာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:5
35 अन्तरसन्दर्भाः  

tataH pitareNa sArddham AgatAstvakChedino vishvAsino lokA anyadeshIyebhyaH pavitra Atmani datte sati


IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


likhitaM yAdR^isham Aste, pashya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAra ncha pAShANaM paristhApitavAnaham| vishvasiShyati yastatra sa jano na trapiShyate|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


yUyamapi satyaM vAkyam arthato yuShmatparitrANasya susaMvAdaM nishamya tasminneva khrIShTe vishvasitavantaH pratij nAtena pavitreNAtmanA mudrayevA NkitAshcha|


apara ncha yUyaM muktidinaparyyantam Ishvarasya yena pavitreNAtmanA mudrayA NkitA abhavata taM shokAnvitaM mA kuruta|


tatra cha mamAkA NkShA pratyAshA cha siddhiM gamiShyati phalato.ahaM kenApi prakAreNa na lajjiShye kintu gate sarvvasmin kAle yadvat tadvad idAnImapi sampUrNotsAhadvArA mama sharIreNa khrIShTasya mahimA jIvane maraNe vA prakAshiShyate|


ato heto ryaH kashchid vAkyametanna gR^ihlAti sa manuShyam avajAnAtIti nahi yena svakIyAtmA yuShmadantare samarpitastam Ishvaram evAvajAnAti|


asmAkaM prabhu ryIshukhrIShTastAta IshvarashchArthato yo yuShmAsu prema kR^itavAn nityA ncha sAntvanAm anugraheNottamapratyAshA ncha yuShmabhyaM dattavAn


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


asmAsu sa prathamaM prItavAn iti kAraNAd vayaM tasmin prIyAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्