Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 yata ekasya janasya pApakarmmatastenaikena yadi maraNasya rAjatvaM jAtaM tarhi ye janA anugrahasya bAhulyaM puNyadAna ncha prApnuvanti ta ekena janena, arthAt yIshukhrIShTena, jIvane rAjatvam avashyaM kariShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যত একস্য জনস্য পাপকৰ্ম্মতস্তেনৈকেন যদি মৰণস্য ৰাজৎৱং জাতং তৰ্হি যে জনা অনুগ্ৰহস্য বাহুল্যং পুণ্যদানঞ্চ প্ৰাপ্নুৱন্তি ত একেন জনেন, অৰ্থাৎ যীশুখ্ৰীষ্টেন, জীৱনে ৰাজৎৱম্ অৱশ্যং কৰিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যত একস্য জনস্য পাপকর্ম্মতস্তেনৈকেন যদি মরণস্য রাজৎৱং জাতং তর্হি যে জনা অনুগ্রহস্য বাহুল্যং পুণ্যদানঞ্চ প্রাপ্নুৱন্তি ত একেন জনেন, অর্থাৎ যীশুখ্রীষ্টেন, জীৱনে রাজৎৱম্ অৱশ্যং করিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ ဧကသျ ဇနသျ ပါပကရ္မ္မတသ္တေနဲကေန ယဒိ မရဏသျ ရာဇတွံ ဇာတံ တရှိ ယေ ဇနာ အနုဂြဟသျ ဗာဟုလျံ ပုဏျဒါနဉ္စ ပြာပ္နုဝန္တိ တ ဧကေန ဇနေန, အရ္ထာတ် ယီၑုခြီၐ္ဋေန, ဇီဝနေ ရာဇတွမ် အဝၑျံ ကရိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:17
26 अन्तरसन्दर्भाः  

tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


yo janastenaH sa kevalaM stainyabadhavinAshAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum AgachCham|


tathA sati, ekena mAnuSheNa pApaM pApena cha maraNaM jagatIM prAvishat aparaM sarvveShAM pApitvAt sarvve mAnuShA mR^ite rnighnA abhavat|


kintu pApakarmmaNo yAdR^isho bhAvastAdR^ig dAnakarmmaNo bhAvo na bhavati yata ekasya janasyAparAdhena yadi bahUnAM maraNam aghaTata tathApIshvarAnugrahastadanugrahamUlakaM dAna nchaikena janenArthAd yIshunA khrIShTena bahuShu bAhulyAtibAhulyena phalati|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


yuShmAkam upari pApasyAdhipatyaM puna rna bhaviShyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya chAyattA abhavata|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


vaiteShAM kenApi na shakyamityasmin dR^iDhavishvAso mamAste|


mR^iNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiShyate|


idAnImeva yUyaM kiM tR^iptA labdhadhanA vA? asmAsvavidyamAneShu yUyaM kiM rAjatvapadaM prAptAH? yuShmAkaM rAjatvaM mayAbhilaShitaM yatastena yuShmAbhiH saha vayamapi rAjyAMshino bhaviShyAmaH|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


aparaM khrIShTe yIshau vishvAsapremabhyAM sahito.asmatprabhoranugraho .atIva prachuro.abhat|


yadi vayaM tam ana NgIkurmmastarhi so .asmAnapyana NgIkariShyati|


he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|


kintu yUyaM yenAndhakAramadhyAt svakIyAshcharyyadIptimadhyam AhUtAstasya guNAn prakAshayitum abhiruchito vaMsho rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAshcha jAtAH|


yo .asmAsu prItavAn svarudhireNAsmAn svapApebhyaH prakShAlitavAn tasya piturIshvarasya yAjakAn kR^itvAsmAn rAjavarge niyuktavAMshcha tasmin mahimA parAkramashchAnantakAlaM yAvad varttatAM| Amen|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko .apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्