Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 5:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 kintu pApakarmmaNo yAdR^isho bhAvastAdR^ig dAnakarmmaNo bhAvo na bhavati yata ekasya janasyAparAdhena yadi bahUnAM maraNam aghaTata tathApIshvarAnugrahastadanugrahamUlakaM dAna nchaikena janenArthAd yIshunA khrIShTena bahuShu bAhulyAtibAhulyena phalati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু পাপকৰ্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকৰ্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপৰাধেন যদি বহূনাং মৰণম্ অঘটত তথাপীশ্ৱৰানুগ্ৰহস্তদনুগ্ৰহমূলকং দানঞ্চৈকেন জনেনাৰ্থাদ্ যীশুনা খ্ৰীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু পাপকর্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকর্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপরাধেন যদি বহূনাং মরণম্ অঘটত তথাপীশ্ৱরানুগ্রহস্তদনুগ্রহমূলকং দানঞ্চৈকেন জনেনার্থাদ্ যীশুনা খ্রীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ပါပကရ္မ္မဏော ယာဒၖၑော ဘာဝသ္တာဒၖဂ် ဒါနကရ္မ္မဏော ဘာဝေါ န ဘဝတိ ယတ ဧကသျ ဇနသျာပရာဓေန ယဒိ ဗဟူနာံ မရဏမ် အဃဋတ တထာပီၑွရာနုဂြဟသ္တဒနုဂြဟမူလကံ ဒါနဉ္စဲကေန ဇနေနာရ္ထာဒ် ယီၑုနာ ခြီၐ္ဋေန ဗဟုၐု ဗာဟုလျာတိဗာဟုလျေန ဖလတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNO bhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSu bAhulyAtibAhulyEna phalati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 5:15
20 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


tato yIshuravadad Ishvarasya yaddAnaM tatkIdR^ik pAnIyaM pAtuM mahyaM dehi ya itthaM tvAM yAchate sa vA ka iti chedaj nAsyathAstarhi tamayAchiShyathAH sa cha tubhyamamR^itaM toyamadAsyat|


prabho ryIshukhrIShTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AshAM kurmmaH|


tathA sati, ekena mAnuSheNa pApaM pApena cha maraNaM jagatIM prAvishat aparaM sarvveShAM pApitvAt sarvve mAnuShA mR^ite rnighnA abhavat|


yataH pApasya vetanaM maraNaM kintvasmAkaM prabhuNA yIshukhrIShTenAnantajIvanam IshvaradattaM pAritoShikam Aste|


vayaM khrIShTasya premnA samAkR^iShyAmahe yataH sarvveShAM vinimayena yadyeko jano.amriyata tarhi te sarvve mR^itA ityAsmAbhi rbudhyate|


yUyam anugrahAd vishvAsena paritrANaM prAptAH, tachcha yuShmanmUlakaM nahi kintvIshvarasyaiva dAnaM,


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


tachcha sAkShyamidaM yad Ishvaro .asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्