Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 apara ncha kShINavishvAso na bhUtvA shatavatsaravayaskatvAt svasharIrasya jarAM sArAnAmnaH svabhAryyAyA rajonivR^itti ncha tR^iNAya na mene|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरञ्च क्षीणविश्वासो न भूत्वा शतवत्सरवयस्कत्वात् स्वशरीरस्य जरां सारानाम्नः स्वभार्य्याया रजोनिवृत्तिञ्च तृणाय न मेने।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰঞ্চ ক্ষীণৱিশ্ৱাসো ন ভূৎৱা শতৱৎসৰৱযস্কৎৱাৎ স্ৱশৰীৰস্য জৰাং সাৰানাম্নঃ স্ৱভাৰ্য্যাযা ৰজোনিৱৃত্তিঞ্চ তৃণায ন মেনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরঞ্চ ক্ষীণৱিশ্ৱাসো ন ভূৎৱা শতৱৎসরৱযস্কৎৱাৎ স্ৱশরীরস্য জরাং সারানাম্নঃ স্ৱভার্য্যাযা রজোনিৱৃত্তিঞ্চ তৃণায ন মেনে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရဉ္စ က္ၐီဏဝိၑွာသော န ဘူတွာ ၑတဝတ္သရဝယသ္ကတွာတ် သွၑရီရသျ ဇရာံ သာရာနာမ္နး သွဘာရျျာယာ ရဇောနိဝၖတ္တိဉ္စ တၖဏာယ န မေနေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:19
11 अन्तरसन्दर्भाः  

tataH tenAdiShTaH pitarastaraNito.avaruhya yIsheाrantikaM prAptuM toyopari vavrAja|


yIshustatkShaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samashethAH?


tasmAt kShadya vidyamAnaM shchaH chullyAM nikShepsyate tAdR^ishaM yat kShetrasthitaM kusumaM tat yadIshchara itthaM bibhUShayati, tarhi he stokapratyayino yuShmAn kiM na paridhApayiShyati?


tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|


tava mAMsabhakShaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA chA nchalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्